________________
आगम
(१६)
प्रत
सूत्रांक
[3]
+
॥१-५॥
दीप अनुक्रम [3-b]
प्राभृत [१],
प्राभृतप्राभृत [ - ],
मूलं [३] + गाथा: (१-५)
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञ- प्राभृतानि, प्राभृतेषु चान्तरगतानि प्राभृतप्राभृतानि, तदेवमुक्ता विंशतेरपि प्राभृतानामर्थाधिकाराः । सम्प्रति प्रथमे सिवृत्तिः * प्राभृते यान्यपान्तरालवर्त्तीभ्यष्टौ प्राभृतप्राभृतानि तेषामर्थाधिकारान् उपदिदिक्षुराह-( मल० ४
|| 6 ||
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
होही मुताण १ मदमंडलसंठिई २ । के ते चिनं परियरह ३ अंतरं किं चरंति य ४ ॥ ६ ॥ उग्गाहर केवइयं ५, केवतियं च विकंपड़ ६ । मंडलाण य संठाणे ७, विक्खंभो ८ अट्ठ पाहुया ॥ ७ | (सूत्रं ४) छप्पंच य सत्तेव य अट्ठ तिनि य हवंति पडिवती । पढमस्स पाहुडस्स हवंति एयाउ पडिवसी ॥ ८ ॥ सूत्रं ५) पडिबत्तीओ उदए, तह अस्थमणेसु य। भियवाए कण्णकला, मुहसाण गतीति य ॥ ९ ॥ निक्खममाणे सिग्धगई पविसंते मंदगईइ य । चुलसीइस पुरिसाणं, तेसिं च पडिवत्तीओ ॥ १० ॥ उदयम्मि अट्ट भणिया भेदग्धाए दुबे य पडिवशी । चत्तारि मुहुत्तगईए हुंति तइयंमि पडिवन्ती ॥ ११ ॥ सूत्रं ६) आवलिय १ मुहत्तग्गे २, एवं भागा य ३ जोगस्सा ४ । कुलाई ५ पुन्नमासी ६ य, सन्निवाए७य संठिई ८ ॥ १२ ॥ तार (थ) गं च ९ नेता य १०, चंदमग्गत्ति ११ यावरे । देवताण य अज्झयणे १२, मुहसाणं नामया इस १३ ।। १३ ।। दिवसा राइ वृत्ता य १४, तिहि १५ गोत्ता १६ भोयणाणि १७ य । आइथवार १८ मासा १९ य, पंच संवछरा इस २० | १४ || जोइसस्स य दाराई २१, नक्खन्तविजए विय २२ । दसमे पाहुडे एए, बावीसं पाहुडपाडा ॥ १५ ॥ ( सूत्रं ७ )
प्रथमस्य प्राभृतस्य सत्के प्रथमे प्राभृतप्राभृते मुहूर्त्तानां दिवसरात्रिगतानां वृद्ध्यपवृद्धी वक्तव्ये १, द्वितीयेऽर्द्धमण्ड
Education Internation
प्राभृतप्राभृतस्य विषयाधिकारः वर्ण्यते
For Parts Only
~ 24~
१ प्राभृते
१ प्राभूतप्राभूतं
॥ ७ ॥