Book Title: Satsadhu Smaran Mangal Path
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir
View full book text
________________
पद्म
कलङ्कगुरुर्जीयाअकलङ्कवचांम्भोधे
अचिन्त्य - महिमा देवः
ताम्रनयनोत्पलं
•93++23++23++93++3++99++93++99++99++93++
सत्साधु- स्मरण - मंगलपाठका पद्यानुक्रम
+60+
तुच्छ गुणसम्पातं
अद्वैताद्याग्रहोग्रग्रहअनन्तविज्ञानमतीतदोष
पाकुर्वन्ति यद्वाचः
अपेक्षैकान्तादि - प्रबल
अभिभूय निजविपक्षं
अभूदुमास्वातिमुनिः
अलञ्चकार यस्सार्व
अवटुतटमटति झटिति
श्ररुद्धाम्बरमिन्दुबिम्ब
श्राहार्येभ्यः स्पृहयति परं
इत्थं समस्तमतवादिइन्द्रभूति-भाषित-प्रमेय
पद्माऽनुक्रम
ऋजुसूत्रं स्फुरद्रत्नं
कर्मारातिं विजित्य
aarai गमकानां च कवीनां तीर्थकृद्दवः
पृष्ठ
६०
६६
५५
६
२४
पद्म
कामं द्विषन्नप्युपपत्तिचक्षुः
कार्यादेर्भेद एव स्फुटमिह
कीर्त्या महत्या भुवि वर्द्धमानं
कुवादिनः स्वकान्तानां
क्षेमं सर्वप्रजानां प्रभवतु
३८ गुणान्विता निर्मलवृत्तमौक्तिका ३६
१२
५५
१८
गूढमर्थमकलङ्क - वाङ् मया
चन्द्रांशुशुभ्रयशसं
६१
४२
६५
१६
३०
५४ तत्त्वार्थसूत्र- व्याख्यान
++90++00++☺0++*++00++:@++++++00++00
जगत्प्रसिद्ध बोधस्य
६७
जयउ धरसेणणाहो
२३ | जिनसे नमुनेस्तस्य ६४ जियाय जियउवसग्गे
४७ | जयाच्चिरमकलङ्कब्रह्मा ७३ | जीयात्समन्तभद्रस्य :
४ जीयात्समन्तभद्रोऽसौ
जीवसिद्धि- विधायीह
जेहि कसा पाहुड
जैनेन्द्रं निजशब्दभाग
तत्वार्थ सूत्रकर्त्तारमु
तत्त्वार्थ सूत्रकर्त्तारं
पृष्ठ
१५
४८
७५
१०
४६
६७
६८
५२
१६
७२
9
६१
५६:
३३
१८
५६
२३
२४
३७.
96+100++90+

Page Navigation
1 ... 89 90 91 92 93 94