Book Title: Satsadhu Smaran Mangal Path
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir

View full book text
Previous | Next

Page 91
________________ पद्म कलङ्कगुरुर्जीयाअकलङ्कवचांम्भोधे अचिन्त्य - महिमा देवः ताम्रनयनोत्पलं •93++23++23++93++3++99++93++99++99++93++ सत्साधु- स्मरण - मंगलपाठका पद्यानुक्रम +60+ तुच्छ गुणसम्पातं अद्वैताद्याग्रहोग्रग्रहअनन्तविज्ञानमतीतदोष पाकुर्वन्ति यद्वाचः अपेक्षैकान्तादि - प्रबल अभिभूय निजविपक्षं अभूदुमास्वातिमुनिः अलञ्चकार यस्सार्व अवटुतटमटति झटिति श्ररुद्धाम्बरमिन्दुबिम्ब श्राहार्येभ्यः स्पृहयति परं इत्थं समस्तमतवादिइन्द्रभूति-भाषित-प्रमेय पद्माऽनुक्रम ऋजुसूत्रं स्फुरद्रत्नं कर्मारातिं विजित्य aarai गमकानां च कवीनां तीर्थकृद्दवः पृष्ठ ६० ६६ ५५ ६ २४ पद्म कामं द्विषन्नप्युपपत्तिचक्षुः कार्यादेर्भेद एव स्फुटमिह कीर्त्या महत्या भुवि वर्द्धमानं कुवादिनः स्वकान्तानां क्षेमं सर्वप्रजानां प्रभवतु ३८ गुणान्विता निर्मलवृत्तमौक्तिका ३६ १२ ५५ १८ गूढमर्थमकलङ्क - वाङ् मया चन्द्रांशुशुभ्रयशसं ६१ ४२ ६५ १६ ३० ५४ तत्त्वार्थसूत्र- व्याख्यान ++90++00++☺0++*++00++:@++++++00++00 जगत्प्रसिद्ध बोधस्य ६७ जयउ धरसेणणाहो २३ | जिनसे नमुनेस्तस्य ६४ जियाय जियउवसग्गे ४७ | जयाच्चिरमकलङ्कब्रह्मा ७३ | जीयात्समन्तभद्रस्य : ४ जीयात्समन्तभद्रोऽसौ जीवसिद्धि- विधायीह जेहि कसा पाहुड जैनेन्द्रं निजशब्दभाग तत्वार्थ सूत्रकर्त्तारमु तत्त्वार्थ सूत्रकर्त्तारं पृष्ठ १५ ४८ ७५ १० ४६ ६७ ६८ ५२ १६ ७२ 9 ६१ ५६: ३३ १८ ५६ २३ २४ ३७. 96+100++90+

Loading...

Page Navigation
1 ... 89 90 91 92 93 94