Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 16
________________ पृष्टांक: १५ ३९ २६८. विषयः. लोकांकः - जिनेन्द्रदमस्यामोषफलप्रदस्वकथन इनूमतः पीताम्रेषणवर्णनं श्रीकृष्णस्थितिवर्णन .२ जिनेन्द्रधिहारभूमीना प्रसंशनं नास्थितसीता. ऽऽनयनस्य दुःसाध्यत्वकथनं द्रौपदीव्याख्यानस्य सारस्वकथनम् जिनेन्द्रैः सह संग्रामनिवर्तनाव कामादीनां प्रार्थन रामम्प्रति रावणपक्षीयाणां विभीषणद्वारा संग्रामनिवर्तनाय प्रार्थनम् जरासन्धपक्षीयाणां कृष्णेन सह सुपरावर्तनाय जरासन्धम्प्रति प्रार्थनम जिनेन्द्राणां तपोमाहात्म्यात् वासवस्य भयप्राप्तिवर्णनम् इनूमता रावणपक्षीयाणां भवप्रापणम् भीमेन दुर्योधनादीनां भयमासिवर्णनं सुजनदुर्जनानां प्रसंशानिन्दावर्णन धिनेन्द्रप्रभावेण दुर्थलनामपि सबसस्वप्रतिपादनम् रामेण रावणस्य दुर्बलस्वप्रापणं श्रीकृष्णेन जरासंध. निपातनपूर्वक यादवानां सुस्विस्वप्रापणम् जिनेन्द्राणां गाम्भीर्य गुणः समुद्रौपम्यवर्णनम रावणस्य सागरौपम्यवर्णनम श्रीकृष्णख द्वारकानगरवर्णनम् ४१ जिनेन्द्राणी विहारतः पवित्रितभूमीनां माहात्म्य. वर्णन रामचन्द्रपविनितभूमीनां तीर्थस्वेन वर्णनं १२ 11. जिनेन्द्राणां कापिकवाधिकाहिसावतसंकल्पपरिपालनं ४३ १० जिनेन्द्रामा मोहराजपराजयवर्णनं विभीषणस्य रामप्रतिप्रस्थानं समुद्र विजयस्य सैन्यसमारोह करणं ४४ कामादिविजगीषया जिनेन्द्राणां विहरणं यु-गर्थे रामस्य प्रस्थानवर्णनं जरासम्धस्य कृष्णेन सह संग्रामार्थ प्रस्थानम् । निनेन्द्र सिहरणजन्यपादोस्थितरजोमिर्दिगन्यापनवर्णन ४६ १२३ जिनेन्द्र शरीराणां नितान्तकान्तिपुङ्गवर्णन ११४ जिनेन्द्राणां सर्वधा रहस्वदेशे मनोऽनुनिवसतिः संग्रामार्थं प्रस्थितजरासंधगमनवर्णन १२५ जिनेन्द्राणां नीतिधर्मबोधकमुपदेशवाचनम २ मतकर्तृकतीर्थङ्करादिवर्गनं ३६९. 10 MM ३७". १२३क ११२ २७८ २८३

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 480