Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 20
________________ . ३४० . R ८ & ३४. विषयः श्लोकोंकः पृष्टांक: १८. प्रभूणां कामविजयलक्ष्मीप्रातिनिरूपणम् ५३ 336 १४८ तीर्थकराणां राज्यलक्ष्मीपरित्यागपूर्वक केवलज्ञानमीप्राप्तिः १०९ जिनेन्द्रप्रतापेन तद्भकानां सर्वतोऽभयप्राप्तिनिरूपणम् ५५ १९० प्रभोः सदुपदेशामृतस्वादेन मनानां जयशब्दोचारणम् ५६ ३५१ १५१ सदुपदेशदान तत्परजिनेन्द्राणां केवलज्ञानप्राप्रमा प्रकाश:५. १९२ जिनेन्द्रकर्तृककामकोधादि निवारणम् 3.3 १९३ केवलज्ञानलक्ष्मीसम्पप्रभूणां तेजःपुञ्जप्रादुर्भावः ५९ १९५ तीर्थकराणां समझेऽन्यभूपानां प्रकाशराहिव्यस्य निरूपणम् १९५ जिनेन्द्राणां जरायोगाप्राप्तिः । १९६ तीर्थंकराणां केवलज्ञानपरिपाकस्य निरूपणम् १९७ तीर्थकराणां केवलज्ञानप्राप्तिसमयवर्णनम् अथ सप्तमः सर्गः । १९८ जिनेन्द्रसमवमरणस्थाने नृपमण्डलैः सह भरतस्वामिना। समागमनम् १९९ स्वकान्तिप्रभावेण प्रकाशमानजिनेन्द्राणां परिभ्रमणम् २ २०० मुनिमलैः सह देवेन्द्रादिपरिवेष्टिततीर्थकराणां विहारवर्णनम् १०१ ग्रहक्षादिसहितमेघनादस्य संग्राम भूमौ ममागनम् २०२ ५मश्लोकत भारभ्य ३५महोकपयन्तं महाकाव्यलक्षणा नुसारात् वसन्तादिषाकसूनां वर्णन सर्वसाधारणतया कविः प्रस्तौति १ तत्र तूनां मध्ये कुसुमाकरस्य मर्चजनाध्यतया प्रथम वसन्तवर्णनम २ फाल्गुनस्य शीतोष्णत्यसमतास्यमपूर्वक प्रसंशनम् १ वसन्ते कामवाणसम्पादनापपुष्पाणां प्रादुर्भावकथनम् ॥ • वसन्ते भ्रमरगञ्जनस्म मदिरापरित्यागकथनोत्प्रेक्षणम् ५ सर्वजनसाधारणतया मद्यपानपरिहारधनम् ६ चैत्रमासस्य वर्णनमुखेन वैशाखमा वर्णनम् ३५२

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 480