Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 15
________________ २५ २४६ २ ... . २८ विषयः श्लोकांकः पृष्ठयकः १०० वीचश्शन प्रति कामस्य स्वनाशभिमा प्रेषितस्त्र सैन्यनिवारणम् कर्णस्य संग्रामात्पूर्व सैन्यरक्षणाय शिविरस्वनम् रामस्य शत्रुरोधनाय संधानम् २४ सीर्षकराणां सूर्यचन्दवत् शरीरकान्तिपर्णनम् प्रस्नकर्तृकोषाहरणवर्णनम् श्रीकृष्णपझे सुमीबाय रामकर्तृकतारासमर्पणम् तीर्थकराणामज्ञाननिवृतिपूर्वक स्मात्मानुभवलीनरवम् चिरकालं श्रीकृष्णस्य मथुगनासवर्णनम् २६ जिनेश्वरभक्तानां सर्वधा स्वादावधीनुसरणम् श्रीकृष्णे चन्द्रवंशीयानां नितान्तानुरागवर्णनम् श्रीरामचन्द्र हनूमदादीनां दृडानुरागकथनम् २७ तीर्थराणां भयतः कामादीनां पलायनवर्णनम् दुर्योधनादीनां जरासन्धम्प्रति साहारमार्थ गमनं रावणगूढचाराणां रामवृत्तान्तं विज्ञाय धुना रावणम्प्रति पराञ्चनम् २८२५ १०५ सायं प्रभुझोद्यानमागत इति वाटिकापालेन निवेदितः प्रातर्यावता सपरिवारो बाहुबली गच्छति तावता प्रभुर्विजहारेति राजः प्रमादपरत्वकथनम् २९ २५२ तीर्थराणां स्वारमानन्दानुभवे स्वमनसः स्थिरीकरणम् रावणकर्तृकसीताहरणवर्णनं प्रद्युम्नस्योषा हरणानन्तरं श्रीकृष्णसेवावर्णनम् ૧૦ तीर्थराणां मोहममता त्यागपूर्वकं समभावेन वर्तन जटायुनामकगृद्धविनायवर्णनम् प्रद्युम्नस्य पश्चात्तापवर्णनम १०८ श्रीमादीश्वराणां चिकुरचयस्य जलदपटलीत्वेनो स्प्रेक्षणम् अन्य पक्षे पर्वतनिर्झराणां वर्णन तीर्थराणां सुभद्रा तनयेन सह विहारवर्णनं श्रीकृष्णस्याभिमन्युना मह चिहरणवर्णन श्रीरामस्य लक्ष्मणेन सह बिहारवर्णनं जिनेन्द्रोपरि देवानां पुष्पवृष्टिकरणम् रामस्य नियमतो वनवासनतपरिपालनपूर्वकम् वनशोभावईनम् ३४ २६. २५१ २५. १०९ २५

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 480