Book Title: Saptabhangi Tarangini
Author(s): Vimaldas, Anantacharya
Publisher: Sudarshan Mudrakshar Shala

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीः। शास्त्रमुक्तावळी । श्रीम पंचगुरुभ्यो नमः । सप्तभ ङ्गी त र ङ्गिणी । वन्दित्वासुरसन्दोह वन्दितांनिसरोरुहम् । श्रीवीरं कुतुका रकुर्षे सप्तभङ्गीतरंगिणीम् ॥ इहखलु तत्त्वार्थाधिगमोपायं प्रतिपादयितुकामः सूत्रकारः " प्रमाणनय रधिगम " इत्याह । तत्राधिगमो द्विविधः - स्वा. र्थः, परार्थश्चति । स्वार्थाधिगमो ज्ञानात्मको मतिश्रुतादिरूपः । परार्थाधिगम शब्दरूपः । सच द्विविधः - प्रमाणात्मको नयात्मकश्चेति । कात्यंत स्तस्वार्थाधिगमः प्रमाणात्मकः । देशत स्तत्वार्थाधिगमो नयात्मकः । अयं द्विविधोपि भेद स्वप्तधा प्रवर्तते , विधिप्रतिषेधमाधान्यात् । इयमेव प्रमाणसप्तभंगी नयसप्तभंगीतिच कथ्यते । सप्तानां भंगानां - वाक्यानां, समाहा. रः . समूहः, सप्तभंगीति तदर्थः । . तानिच वाक्यानि - " स्या दस्त्येव घटः ॥ १ ॥ स्या ब्रास्त्येव घटः ॥ २ ॥ स्या दस्ति नास्तिच घटः ॥३॥ स्या दवक्तव्य एव ॥ ४॥ स्या दस्तिचा वक्तव्यश्च ॥ ५ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61