Book Title: Saptabhangi Tarangini
Author(s): Vimaldas, Anantacharya
Publisher: Sudarshan Mudrakshar Shala

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra 6 स्या नास्तित्वा वक्तव्यश्च ॥ ६ ॥ स्या दस्ति नास्तिचा वक्तव्यश्च ॥ ७ ॥ " इति ॥ एतत्सप्तवाक्यसमुदाय स्तप्तभंगीति कथ्यते । तल्लक्षणन्तु ( १ ) प्रानिकप्रश्नज्ञान प्रयोज्यत्वे सति, एकवस्तुविशेष्यका विरुद्ध विधिप्रतिषेधात्मकधर्मप्रकारक बोधजनक सतवाक्य पर्याप्त समुदायत्वम् । वर्तते वेदं लक्षणं दर्शितवाक्य सप्तके । तथाहि - प्रानिकप्रश्नज्ञान प्रयोज्यत्वंहि परम्परया प्राश्निकप्रश्नज्ञानजन्यत्वम् 1 तथाच प्राश्निकप्रश्नज्ञानेन प्रतिपादकस्य विवक्षा जायते, विवक्षयाच वाक्यप्रयोग, इति - प्रानिकप्रश्नज्ञानप्रयोज्यत्व मुक्त सप्तवाक्यसमुदायस्या क्षतम् ! एवं घटादिरूपैक वस्तुविशेष्यका विरुद्ध विध्यादिप्रकारको यो बोधः घटोस्तीत्यादि रूपो बोधः, तज्जनकत्वंच वर्ततइति । 77 www.kobatirth.org शास्त्रमुक्तावळी | तदिद माहु रभियुक्ताः " प्रभवशा देवत्र वस्तु न्यविरोधेन विधिप्रतिषेधकल्पना सप्तभंगी इति ॥ " 9 Acharya Shri Kailassagarsuri Gyanmandir 6 - • अविरोधेने भय मर्थः प्रश्नवशा ' दित्यत्र पञ्चम्याः प्रयोज्यत्व मर्थः । विधिप्रतिषेधकल्पने त्यस्य विधिप्रतिषेधप्रकारक बोधजनिकेत्यर्थः । ति तृतीयार्थी वैशिष्ट्यं विधिप्रतिषेधयो स्वेति । एकत्र वस्तुनी त्यत्र सप्तम्यर्थो विशेष्यत्वम् । तस्य कल्प नापदार्थबोधजनकत्वैकदेशे बोधेऽन्वयः । 'सप्तभंगी' त्यस्य सप्तवाक्य पर्याप्त समुदायत्वाश्रयोर्थः । तथाचा स्मदुक्तलक्षणमेव पर्यवसन्नम् । ( १ ) प्राश्निकः - प्रश्नकर्ता । - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61