Book Title: Sanskrut Vyakaran ko Jain Acharyo ka Yogadan Author(s): Suryakant Bali Publisher: Z_Deshbhushanji_Maharaj_Abhinandan_Granth_012045.pdf View full book textPage 8
________________ ४-१-२ जैनेन्द्र व्या० पाणिनीय व्या० सूत्र स्थानेऽन्तरतमः १-१-४७ १-१-५० उपान्मन्त्रकरणे १-२-२० १-३-२५ धारेरूत्तमर्णः १-२-१११ १-४-३५ साधकतमं करणम् १-२-११३ १-४-४२ अभिनिविशश्च १-२-११८ १-४-४७ अकथितंच ५-२-१२० १-४-५१ स्वतन्त्र: कर्ता १-२-१२४ १-४-५४ समर्थः पदविधिः १-३-१ २-१-१ नदीभिश्च १-३-१७ २-१-२० पात्रे समितादयश्च १-३-४३ २-१-४८ कर्मण्यण २-२-१ ३-२-१ तुन्दशोकयो: परिमृजापनुदोः २-२-१० ३-२-५ षिद्भिदादिभ्योऽङ २-३-८६ ३-३-१०४ स्वौजसमौट् ३-१-२ अजाद्यतष्टाप् ३-१-४ ४-१-४ इत्यादि । ४. इसी प्रकार अनेक सूत्र दोनों व्याकरण ग्रन्थों में ऐसे हैं जिनमें नाममात्र की असमानता है। जैसेजैनेन्द्र व्या० पाणिनीय व्या० हत्वोऽनन्तरा: स्फः १-१-३ हत्वोनन्तराः संयोग: १-१-७ उच्चनीचावुदात्तानुदात्तौ १-१-१३ उच्चैरूदात्तः १-२-२६ नीचैरनुदात्त: १-२-३० क्तक्तवतुतः १-१-२८ क्तक्तवत निष्ठा १-१-२६ डाउलोहितात् क्यष् २-१-११ लोहितादिडाभ्यः क्यष् ३-१-१३ गुपूधूपविच्छिपणिपनि: आय: २-१-२६ गुपूधपविच्छिपणिपनिभ्य आय: ३-१-२८ स्पृशोऽतुदके क्विः २-२-५६ स्पृशोऽनुदके क्विन् ३-२-५५ वयस्यनंत्ये ३-१-२४ वयसि प्रथमे ४-१-२० पतिवन्यन्तर्वन्यौ ३-१-३२ अन्तर्वत्पतिवतोर्नुक ४-१-३२ इत्यादि । ५. जैनेन्द्र और पाणिनीय दोनों व्याकरणों के अनेक सत्र केवल अमहत्वपर्ण वर्ण विपर्यय अथवा विभक्ति संक्षप आदिक अतिरिक्त पूर्ण समानता रखते हैं। जैसेजैनेन्द्र व्या पाणिनीय व्या० सर्वादि सर्वनाम १-१-३५ सर्वादीनि सर्वनामानि १-१-२७ निरनेकाजनाङ १-१-२२ निपात एकाजनाङ १-१-१४ पूर्वादयो नव १-१-४२ पूर्वादियो नवभ्यो वा ७-१-१६ यथासंख्यं समा १-२-४ यथासंख्यमनुदेशः समानाम् १-३-१० भवादयो धुः १-२-१ भूवादयो धातवः १-३-१ निविशः १-२-११ नविशः १-३-१७ परिव्यवक्रियः १-२-१२ परिव्यवेम्यः क्रिय: १-३-१८ विपराजेः १-२-१३ विपराम्यां जे: १-३-१६ इत्यादि । १२० आचार्यरत्न श्री देशभषण जी महाराज अभिनन्दन ग्रन्थ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18