________________
४-१-२
जैनेन्द्र व्या०
पाणिनीय व्या० सूत्र स्थानेऽन्तरतमः १-१-४७
१-१-५० उपान्मन्त्रकरणे १-२-२०
१-३-२५ धारेरूत्तमर्णः १-२-१११
१-४-३५ साधकतमं करणम् १-२-११३
१-४-४२ अभिनिविशश्च १-२-११८
१-४-४७ अकथितंच ५-२-१२०
१-४-५१ स्वतन्त्र: कर्ता १-२-१२४
१-४-५४ समर्थः पदविधिः १-३-१
२-१-१ नदीभिश्च १-३-१७
२-१-२० पात्रे समितादयश्च १-३-४३
२-१-४८ कर्मण्यण २-२-१
३-२-१ तुन्दशोकयो: परिमृजापनुदोः २-२-१०
३-२-५ षिद्भिदादिभ्योऽङ २-३-८६
३-३-१०४ स्वौजसमौट्
३-१-२ अजाद्यतष्टाप् ३-१-४
४-१-४ इत्यादि । ४. इसी प्रकार अनेक सूत्र दोनों व्याकरण ग्रन्थों में ऐसे हैं जिनमें नाममात्र की असमानता है। जैसेजैनेन्द्र व्या०
पाणिनीय व्या० हत्वोऽनन्तरा: स्फः १-१-३
हत्वोनन्तराः संयोग: १-१-७ उच्चनीचावुदात्तानुदात्तौ १-१-१३
उच्चैरूदात्तः १-२-२६
नीचैरनुदात्त: १-२-३० क्तक्तवतुतः १-१-२८
क्तक्तवत निष्ठा १-१-२६ डाउलोहितात् क्यष् २-१-११
लोहितादिडाभ्यः क्यष् ३-१-१३ गुपूधूपविच्छिपणिपनि: आय: २-१-२६
गुपूधपविच्छिपणिपनिभ्य आय: ३-१-२८ स्पृशोऽतुदके क्विः २-२-५६
स्पृशोऽनुदके क्विन् ३-२-५५ वयस्यनंत्ये ३-१-२४
वयसि प्रथमे ४-१-२० पतिवन्यन्तर्वन्यौ ३-१-३२
अन्तर्वत्पतिवतोर्नुक ४-१-३२ इत्यादि । ५. जैनेन्द्र और पाणिनीय दोनों व्याकरणों के अनेक सत्र केवल अमहत्वपर्ण वर्ण विपर्यय अथवा विभक्ति संक्षप आदिक अतिरिक्त पूर्ण समानता रखते हैं। जैसेजैनेन्द्र व्या
पाणिनीय व्या० सर्वादि सर्वनाम १-१-३५
सर्वादीनि सर्वनामानि १-१-२७ निरनेकाजनाङ १-१-२२
निपात एकाजनाङ १-१-१४ पूर्वादयो नव १-१-४२
पूर्वादियो नवभ्यो वा ७-१-१६ यथासंख्यं समा १-२-४
यथासंख्यमनुदेशः समानाम् १-३-१० भवादयो धुः १-२-१
भूवादयो धातवः १-३-१ निविशः १-२-११
नविशः १-३-१७ परिव्यवक्रियः १-२-१२
परिव्यवेम्यः क्रिय: १-३-१८ विपराजेः १-२-१३
विपराम्यां जे: १-३-१६ इत्यादि ।
१२०
आचार्यरत्न श्री देशभषण जी महाराज अभिनन्दन ग्रन्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org