Book Title: Sanskritbhasha Baddha Chaityaparipati Stava
Author(s): M A Dhaky
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2

View full book text
Previous | Next

Page 16
________________ સંગમસૂરિકૃત સંસ્કૃત ભાષાબદ્ધ ચૈત્યપરિપાટીસ્તવ ૨૩૧ इत्येवमन्यदपि यत्तीर्थां भुवनत्रयेऽपि तीर्थकृताम् । तद्विम्बानि च वन्दे श्रीसङ्गमसूरि विनुतानि ॥२२॥ (मालिनी) (अवनितलगतानां कृत्रिमाऽकृत्रिमाणां वरभुवनगतानां दिव्यवैमानिकानां । इहमनुजकृरतानां देवराजार्चितानां जिनवरभवनानां भावतोऽहं नमामि ) (આ પદ્ય હેમચંદ્રાચાર્યના ‘સકલાઈતસ્તોત્ર'ના ૩૦મા પદ્ય રૂપે મળે છે.) (A चैत्यपरिपाटीस्तवनम्) ( B इतिश्री तीर्थमालास्तवनम्) ( C इतिस्तोत्रम्) ( D इतिसर्वचैत्यस्तवनः समाप्त:) * ક્ષેપક પદ્ય Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17