Book Title: Sanskritbhasha Baddha Chaityaparipati Stava
Author(s): M A Dhaky
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
View full book text ________________
સંગમસૂરિફત સંસ્કૃત ભાષાબદ્ધ “ચૈત્યપરિપાટીસ્તવ'
૨૨૯
श्रीसङ्गमसूरिकृतम् श्रीचैत्यपरिपाटीस्तवनम्
(आर्यावृत्तम्) पञ्चानुत्तरशरणा ग्रैवेयककल्पतल्पगत सदनाः । ज्योतिष्कव्यन्तर भवनवासिनी' जयति जिनपराजी" ॥१॥ वैताढ्यकुलाचल नागदन्तवक्षारकूटशिखरेषु । हृद-कुण्ड-वर्ष -सागर-नदीषु जयताज्जिनवराली ॥२॥ इषुकारमानुषोत्तरनन्दीश्वररु चककुण्डल नगेषु । सिद्धालयेषु जीयाज्जिनपद्धतिरिद्धतत्त्वासौ ॥३॥ यत्र बहुकोटिसङ्ख्याः सिद्धिमगुः पुण्डरीकमुख्यजिनाः । तीर्थानामादिपदं स जयति शत्रुञ्जयगिरीशः ||४|| अष्टापदाद्रिशिखरे निजनिजसंस्थानमानवर्णधराः । भरतेश्वरनृपरचिताः सद्रत्नमया" जयन्तु जिनाः ॥५|| विंशत्यातीर्थकरैरजिताधैर्यत् शिवपदं प्राप्तम् । देवकृतस्तूपगणः स जयति सम्मेतगिरिराज:१२ ॥६॥ ऋषभजिनपदस्थाने बाहुबलिविनिर्मितं सहस्त्रारं । रत्नमयधर्मचक्रं तक्षशिला पुरवरे जयति ॥७|| मधुरापुरी प्रतिष्ठः सुपार्श्वजिनः कालसम्भवो जयति । अद्यापि सुराभ्यर्य: श्रीदेव विनिर्मितस्तूपः |८|| ब्रह्मेन्द्रदशानन रामचन्द्रमुख्यैः प्रपूजितो जयति । अंगदिकानगरस्थे जिनबिम्बे दिव्यरत्नमये ।।९॥ यस्तिष्ठति वरवेश्पनि सार्धाभिर्द्रविणकोटिभिस्तिसृभिः । निर्मापितोऽ(5)मराज्ञा गोपगिरौ८ जयति जिनवीरः ॥१०॥ हरिवंशभूषणमणिभंगुकच्छे नर्मदासरित्तीरे । श्रीशकुनिकाविहारे मुनिसुव्रतजिनपतिर्जयति ॥११॥ नेमेः कल्याणकत्रिकम भवन्निष्क्रमणममरमुख्यकृतं२० । यस्मिन्नसौ महात्मारैवतकमहागिरिर्जयति ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 12 13 14 15 16 17