Book Title: Sanskritbhasha Baddha Chaityaparipati Stava
Author(s): M A Dhaky
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
View full book text ________________
२३०
Jain Education International
નિર્પ્રન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
मोढेरपुर निवासी ब्रह्मोपपदेन शान्तिनारचितः । स्वयमेव सप्तहस्त: २ श्रीवीरजिनेश्वरो जयति ॥१३॥ श्रीवलभीपुरनिर्गत रथाधिरूढो जिनो महावीरः । अश्वयुजि पूर्णिमास्यां श्रीमालपुरस्थितो जयति ||१४|| (उदधिजलमध्यलब्धं प्रवहणमानीतमतिशयसुरम्यम् । aeपद्रकनगरस्थं जिनविखं नौमि रत्नमयम् ॥ * ) जयतिसदतिशययुक्त स्तम्भनक निकेतनो जिन: पार्श्व: । पायात् प्रतिकृतिपूज्यो ४ मुण्डस्थल संस्थितो वीरः || १५ || ( अमरन विनतचरणाः सकलाधिव्याधिदुरितशत हरणा । स्तंभनकपुरवरस्थो श्रीपार्श्वजिनेश्वरो जयति ॥ )* नमिविनमिकुलान्वयभिर्विद्याधरनाथ कालिकाचार्यैः । काशहदाख्येनगरे" प्रतिष्ठितो जयति जिनवृषभः ॥ १६ ॥
पाण्डवमात्राकुन्त्या संजाते श्रीयुधिष्ठिरे पुत्रे । श्रीचन्द्रप्रभनाथः प्रतिष्ठितो जयति नाशिक्ये ||१७|| नागेन्द्र-चन्द्र- निर्वृत्ति-विद्याधर सकलसङ्घमुख्येन । सोपारक प्रतिष्ठितो युगादिजिनपुङ्गवो जयति ॥१८॥
विमलनरेन्द्रकृतस्तुतिऋषभोऽर्बुदनगविशेषको जयति । जयतीह जगति शान्तिः श्रीगोकुलवासि कृतपूजः ||१९|| ( अर्बुदशिखरे रम्ये श्री ऋषभजिनेश्वररम्य प्रतिबिम्बम् । विमलेन विमलमतिना जयति कृतं त्रिदशकृतपूजम् ॥) (श्रीजाबाल [लि]पुर स्थितकाञ्चनगिरिशिखरशीर्षमाणिक्यम् । सकलकलिकालेऽपि श्रीपार्श्वजिनेश्वरो जयति 11) *
कलिकुण्डकुक्कुटेश्वरः चम्या- श्रावस्ति" - गजपुरायोध्याः ३२ । वैभारगिरि-पावा- जयन्ति पुण्यानि तीर्थानि ॥२०॥
ॐकारनगर ५-वायट" - जाल्योधर" - चित्रकूट- सत्यपुरे । ब्रह्माण- पल्लिकादिषु ऋषभादिजिना जयन्त्यनघाः १ ॥२१॥
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 13 14 15 16 17