SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ સંગમસૂરિકૃત સંસ્કૃત ભાષાબદ્ધ ચૈત્યપરિપાટીસ્તવ ૨૩૧ इत्येवमन्यदपि यत्तीर्थां भुवनत्रयेऽपि तीर्थकृताम् । तद्विम्बानि च वन्दे श्रीसङ्गमसूरि विनुतानि ॥२२॥ (मालिनी) (अवनितलगतानां कृत्रिमाऽकृत्रिमाणां वरभुवनगतानां दिव्यवैमानिकानां । इहमनुजकृरतानां देवराजार्चितानां जिनवरभवनानां भावतोऽहं नमामि ) (આ પદ્ય હેમચંદ્રાચાર્યના ‘સકલાઈતસ્તોત્ર'ના ૩૦મા પદ્ય રૂપે મળે છે.) (A चैत्यपरिपाटीस्तवनम्) ( B इतिश्री तीर्थमालास्तवनम्) ( C इतिस्तोत्रम्) ( D इतिसर्वचैत्यस्तवनः समाप्त:) * ક્ષેપક પદ્ય Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.249372
Book TitleSanskritbhasha Baddha Chaityaparipati Stava
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherZ_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
Publication Year2002
Total Pages17
LanguageGujarati
ClassificationArticle & Stotra Stavan
File Size546 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy