Book Title: Sanskrit Sahitya Me Sarasvati Ki Katipay Zankiya
Author(s): Muhammad Israil Khan
Publisher: Crisent Publishing House

View full book text
Previous | Next

Page 142
________________ १२४ संस्कृत साहित्य में सरस्वती की कतिपय झाँकियाँ सारस्वत स्त्रिधाम्नेऽथ त्रिधामा च शरद्वते । शरद्वांस्तु त्रिविष्टाय सोऽन्तरिक्षाय दत्तवान् ॥ ६१ ॥ ब्रह्मपु० ४.४ त्वं सिद्धिस्त्वं स्वधा स्वाहा त्वं पवित्रं मतं महत् । सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ।। ११७ ।। यज्ञविद्या महाविद्या गुह्यविद्या च शोभना । आविक्षिकी त्रयीविद्या दण्डनीतिश्च कथ्यते ॥ ११८ ॥ पद्मपु० ५.२७ ७ ॥ श्रासनादीन् हरेतैर्मन्त्रैर्दद्याद् वृषध्वज । विष्णुशक्त्याः सरस्वत्याः पूजां शृणु शुभप्रदाम् ॥ ओं ह्रीं सरस्वयै नमः ओं ह्रां हृदयाय नमः हृ ओं ह्रीं शिरसे नमः ओं ह्रीं शिखायै नमः ह्रीं ह्र कववाय नमः ओं ह्रौं । ८ ॥ नेत्रत्रयाय नमः श्रों हः स्त्राय नमः ॥ श्रद्धा ऋद्धिः कला मेधा तुष्टिः पुष्टिः प्रभा मतिः । ओंकाराद्या नमोऽन्ताश्च सरस्वत्याश्च शक्त्यः ॥ ओं क्षेत्रपालाय नमः नों गुरुभ्यो नमः । ओं परमगुरुभ्यो नमः ।। १० ।। पद्मस्थायाः सरस्वत्या श्रासनाद्यं प्रकल्पयेत् । सूर्य्यादीनां स्वकैर्मन्त्रैः पवित्रारोहणन्तथा ॥ ११ ॥ & 11 गरुडपु० १.७ चन्द्रवशा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावती तुङ्गभद्रा कृष्णा वेण्या भैरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुरन्धः शोणश्च नदौ महनदी वेदस्मृतिऋषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतत्रुश्चन्द्रभागा मरुद्द्धा वितस्ता सिक्नी विश्वेति महानद्यः ॥ भाग० पु० ५.१६.१८ वाचं दुहितरं तन्वीं स्वयंभूर्हरन्तीं मनः । अकामां चकमे क्षत्तः सकाम इति नः श्रुतम् ॥ भा० पु० ३.१२.२८ त्वं देवि सर्वलोकनां माता देवारणिः शुभा । सदसद्देवि यत्किञ्चिन्मोक्षबोधाय यत्पदम् ।। ६ ।। यथा जलं सागरे हि तथा तत्त्वयि संस्थितम् । अक्षरं परमं ब्रह्म विश्वं चैतत्क्षरात्मकम् ॥ ७ ॥

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164