Book Title: Sanmati Tarka Gatha 1 41 na Tatparya Vishe Vicharna
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
११२
अनुसन्धान-५५
सन्मतितर्कनी प्रस्तुत विषयने सम्बन्धित मूळगाथाओ
दव्वट्ठियवत्तव्वं, सव्वं सव्वेण णिच्चमवियप्पं । आरद्धो य विभागो, पज्जववत्तव्वमग्गो य ॥१.२९॥
सो उण समासओ च्चिय, वंजणणिअओ य अत्थणिअओ य । अत्थगओ य अभिण्णो, भइयव्वो वंजणविअप्पो ॥१.३०॥ एगदवियम्मि जे अत्थ - पज्जया वयणपज्जया वा वि । तीयाणागयभूया, तावइयं तं हवइ दव्वं ॥ १.३१॥ पुरिसम्म पुरिससद्दो, जम्माई मरणकालपज्जंतो । तस्स उ बालाईया, पज्जवजोया बहुवियप्पा ॥१.३२॥ अत्थि त्ति णिव्वियप्पं, पुरिसं जो भणइ पुरिसकालम् । सो बालाइवियप्पं, न लहइ तुल्लं व पावेज्जा ॥१.३३॥ वंजणपज्जायस्स उ पुरिसो, पुरिसो ति णिच्चमविप्पो । बालाइवियप्पं पुण, पास से अत्थपज्जाओ ॥१.३४॥ सवियप्प-णिव्वियप्पं, इय पुरिसं जो भणेज्ज अवियप्पं । सवियप्पमेव वा णिच्छएण ण स निच्छिओ समए ॥१.३५ ॥ अत्थंतरभूएहि य, णियएहि य दोहि समयमाईहिं । वयणविसेसाईयं, दव्वमवत्तव्वयं पडइ ॥ १.३६॥ अह देसो सब्भावे, देसोऽसब्भावपज्जवे णियओ । नं दवियमत्थि णत्थि य, आएसविसेसियं जम्हा ॥१.३७॥ सब्भावे आइट्ठो, देसो देसो य उभयहा जस्स ।
तं अस्थि अवत्तव्वं, च होइ दविअं वियप्पवसा ॥१.३८॥ आइट्ठोऽसब्भावे, देसो देसो य उभयहा जस्स ।
तं णत्थि अवत्तव्वं, च होइ दविअं वियप्पवसा ॥१.३९॥ सब्भावासब्भावे, देसो देसो य उभयहा जस्स ।
तं अत्थि णत्थि अवत्त - व्वयं च दवियं वियप्पवसा ॥ १.४०॥ एवं सत्तवियप्पो, वयणपहो होइ अत्थपज्जाए । वंजणपज्जाए उण, सवियप्पो णिव्वियप्पो य ॥१.४१॥

Page Navigation
1 ... 28 29 30 31 32 33 34