Book Title: Sanmati Tarka Gatha 1 41 na Tatparya Vishe Vicharna
Author(s): Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 32
________________ ११४ अनुसन्धान-५५ शब्द-समभिरूढौ सञ्ज्ञा- क्रियाभेदेऽप्यभिन्नमर्थं प्रतिपादयत इति तदभिप्रायेण सविकल्पो वचनमार्गः प्रथमभङ्गकरूपः । एवम्भूतस्तु क्रियाभेदाद् भिन्नमेवाऽर्थं तत्क्षणे प्रतिपादयतीति निर्विकल्पो द्वितीयभङ्ककरूपस्तद्वचनमार्गः । अवक्तव्यभङ्गकस्तु व्यञ्जननये न सम्भवत्येव, यतः श्रोत्रभिप्रायो व्यञ्जननयः, स च शब्दश्रवणादर्थं प्रतिपद्यते न शब्दाश्रवणात्, अवक्तव्यं तु शब्दाभावविषय इति नाऽवक्तव्यभङ्गकः व्यञ्जनपर्याये सम्भवतीत्यभिप्रायवता व्यञ्जनपर्याये तु सविकल्प-निर्विकल्पौ प्रथमद्वितीयावेव भङ्गावभिहितावाचार्येण, 'तु'शब्दस्य गाथायामेवकारार्थत्वात् ॥४१॥ द्रव्यगुणरास-स्तबकगत प्रस्तुत गाथानुं विवरण शिष्य पूछइ छइ - " जिहां २ ज नयना विषयनी विचारणा होइ, तिहां ओक ओक गौण - मुख्यभावई सप्तभंगी थाओ. पणि जिहां प्रदेश - प्रस्थकादि विचारइं सात छ पांच प्रमुख नयना, भिन्न भिन्न विचार होइ, तिहां अधिक भंग थाइ, तिवारइं सप्तभंगीनो नियम किम रहइ ?" गुरु कहइ छइ - " तिहां पणि ओक नयार्थनो मुख्यपण विधि, बीजा सर्वनो निषेध, इम लेइ प्रत्येकिं अनेक सप्तभंगी कीजइ". अम्हे तो इम जाणुं छं. "सकलनयार्थ - प्रतिपादकतात्पर्यादधिकरणवाक्यं प्रमाणवाक्यम्" अ लक्षण लेइनइं, तेहवे ठामे- स्यात्कारलांछित सकलनयार्थसमुहालंबन अक भंगइ पणि निषेध नथी. जे माटि व्यंजनपर्यायनइ ठामि २ भंगइं पणि अर्थसिद्धि सम्मतिनां विषई देखाडी छइ तथा च तद्गाथा एवं सत्तविअप्पो, वयणपहो होइ अत्थपज्जाए वंजणपज्जाए पुण, सविअप्पो णिव्विअप्पो य ॥ १.४१ ॥ अहनो अर्थ- एवं- पूर्वोक्त प्रकारइ, सप्तविकल्प - सप्तप्रकार वचनपथसप्तभंगीरूप वचनमार्ग ते अर्थपर्याय, अस्तित्व - नास्तित्वादिकनई विषइ होइ. व्यंजन पर्याय जे घटकुम्भादिशब्दवाच्यता, तेहनइं विषदं सविकल्प - विधिरूप, निर्विकल्प- निषेधरूप से २ ज भांगा होइ, पणि अवक्तव्यादि भंग न होइ,

Loading...

Page Navigation
1 ... 30 31 32 33 34