Book Title: Samykatva Saptati Author(s): Lalitvijay Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 5
________________ ॥ ओम् ॥ श्रीमद्विजयानन्दसूरिपादपद्मेभ्योः नमः । श्रीसम्यक्त्वसप्ततिटीकोपोद्घातः। सु विदितमेवामलमेधाधरीकृतवाचस्पतिमतीनां, यदुत, धर्मोपदेशसंतारितजनसमाजेन, मुनिमहाराजाधिराजेन, शुचिरु चिमहामणिप्रभापावित्र्यभृच्चारुविशालसालत्रयमध्यस्थकलकलधौतसिंहासनासीनेन प्रचलदमलकुण्डलमण्डितगण्डस्थ-11 लप्रसाखंडलसुरमण्डलीसेव्योल्ललत्तारभामंडलज्योतिरुद्योतिताखंडदिग्मंडलेन, भगवता त्रैलोक्यनाथेन, सम्यगेतत् प्रोक्तं, यत् खलु-नारकतिर्यग्मनुजदेवगतिरूपेऽस्मिन् संसारे विज्ञातभवस्वरूपसंजातनिर्वेदानां भव्यात्मनामखिलकुशलाऽनुबंधी धर्म एव सारः, स च विशिष्टतरप्रशस्यप्रयत्नसाध्यः । तत्प्रयत्नश्च नातिरिच्यते कृत्याकृत्यगम्यागम्यहेयोपादेया|दियाथातथ्यवस्तुस्वरूपदर्शनच्छेकात् सद्विवेकादिति । विवेकोऽपि च विज्ञानसंतानविज्ञाताखिलभूतभविष्यद्भाविपदार्थसार्थसंतानानां विलसदमलनिशातात्मशक्तिसमुच्छिन्नाभिष्वंगवल्लिवितानानां संसारसागरांतःपातिप्राणिप्राणत्राणैकध्यानानां, विहिताऽतुलतपः प्रयासकृतान्त Ham Education ACTonall For Privale & Personal Use Only N ainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 506