Book Title: Samayasara
Author(s): A Chakravarti
Publisher: Bharatiya Gyanpith

Previous | Next

Page 355
________________ CHAPTER X 227 रूव गाणं ण हवइ जम्हा रूवं ण याणए किचि । तम्हा अण्णं णाणं अण्णं रूवं जिणा विति ॥३६२॥ rūvam nāņam na havai jamhā rīvam na yāņae kimi tamha annan nānam annam ruvam jind vinti (392) रूपं ज्ञानं न भवति यस्माद्रूपं न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यद्रूपं जिना वदन्ति ॥३९२।। 392. Visual form is not knowledge, because visual form knows not anything. Therefore the Jinas bave said that knowledge is entirely different from visual form. वण्णो णाणं ण हवइ जम्हा वण्णो ण याणए किचि । तम्हा अण्णं णाणं अण्णं वण्णं जिणा विति ॥३६३॥ vanno ņāņam na havai jamha vanno pa yānae kimci tamhā annam nānam annam vanmam jind vinti (393) वर्णो ज्ञानं न भवति यस्माद्वर्णो न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्य वर्ण जिना वदन्ति ॥३९३॥ 393. Colour is not knowledge, because colour knows not anything. Therefore the Jinas have said that knowledge is entirely different from colour. गंधो णाणं ण हवइ जम्हा गंधो ण याणए किचि । तम्हा अण्णं णाणं अण्णं गंधं जिणा विति ॥३६४॥ gandho ņāņań na havai jamhā gandho na yānae kimci tamha annam ndnath annam gandham jind vimti (394) गन्धो ज्ञानं न भवति यस्माद्गन्धों न जानाति किंचित् । तस्मादन्यज्ञानमन्यं गन्धं जिना वदन्ति ॥३९४॥ 394. Smell is not knowledge, because smell knows not anything. Therefore the Jinas have said that knowledge is entirely different from smell. ण रसो दु हवइ णाणं जम्हा दु रसो ण याणए किचि । तम्हा अण्णं णाणं रसं य भण्णं जिणा विति ॥३६॥ ņa raso du havai ņāņam jamhā du raso na yāņae kimi tamha annam nanam rasam ya annam jind vimti (395) न रसस्तु भवति ज्ञानं यस्मात्तु रसो न जानाति किंचित् । तस्मादन्यज्ज्ञानं रसं चान्यं जिना वदन्ति ॥३९५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370