Book Title: Samayasara
Author(s): A Chakravarti
Publisher: Bharatiya Gyanpith

Previous | Next

Page 357
________________ CHAPTER X nanamadhammo na havadi jamha adhammo na yānae kimci tamha annam nānam annamadhammam jinā vimti (399) ज्ञानमधर्मो न भवति यस्मात् अधर्मो नानाति किंचित् । तस्मादन्यज्ज्ञानमन्यमधर्मं निना वदन्ति ॥ ३९९॥ 399. The principle of Rest is not knowledge, because the principle of Rest knows not anything. Therefore the Jinas have said that knowledge is entirely different from the principle of rest. कालो णाणं ण हवइ जम्हा कालो ण याणए किचि । तम्हा अण्णं गाणं अण्णं कालं जिणा विति ॥ ४००॥ kālo ṇānam na havai jamkā kālo na yāṇae kimci tamha annarn nānain annain kalam jina vimti (400) कालो ज्ञानं न भवति यस्मात्कालो न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यं कालं बिना वदन्ति ॥ ४०० ॥ 400. Time is not knowledge, because time knows not anything. Therefore the Jinas have said that knowledge is entirely different from time. आयापि ण जान जम्हायासं ण यागए किचि । 229 तव्हा आवास अण्णं गाणं अण्णं जिणा दिति ॥ ४०१॥ ayasami na näṇām jamhāyāsam na yanae kimci tambha ayasansarayanan emain jint vimti (407) आकाशमपि न ज्ञानं यस्मादाकाशं न जानाति किंचित् । तस्मादन्याकाशमन्यज्ज्ञानं जिना वदन्ति ॥ ४०१ ॥ 401. Space is not knowledge, because space knows not anything. Therefore the Jinas have said that knowledge is entirely different from space. णाभवसाणं गाणं अज्झवसाणं अचेदणं जम्हा । तम्हा अण्णं गाणं अज्झवसाणं तहा अण्णं ॥ ४०२ ॥ ṇājjhavasāṇaṁ ṇāṇaṁ ajjhavasāṇaṁ acedaṇam jamhā tamha annam nānam ajjhavasānam taha annam (402) नाध्यवसानं ज्ञानमध्यवसानमचेतनं यस्मात् । तस्मादन्यज्ज्ञानमध्यवसानं तथान्यत् ॥ ४०२ ॥ 4C .. Effort is not knowledge, because, effort knows not anything. Therefore knowledge is one thing and effort quite another. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370