Book Title: Sadhvachar Shatrinshika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 2
________________ फेब्रुअरी २०११ रूपचन्द्रमुनि-रचिता साध्वाचारषट्त्रिंशिका ॥ श्री पार्श्वनाथाय नमः ॥ गृहीत्वा वैराग्यं गृहपरिगृहीत्या' विरहितो भवेयं श्यत्राहं गिरिवनगुहावासमुदितः । प्रसादात् ते॰ पौपापगमजनितान्मे जिन[प]ते ! धृतोत्साहं सिद्धौ किमपि सुदिनाहं भवतु तत् ॥१॥ कदाचिन्मा प्रापत् कमपि परितापं विरहतो मदसीनात् सुप्तादपि सकलराशिस्तनुभृताम् । क्षमन्तां वा जीवाः प्रथममपराधं बहुकृतं ममाऽमीभिर्मैत्रीमिति मुनिपते ! त्वं प्रकटयेः ॥२॥ प्ररक्षन् वा ৺यस्मिन्नलघुलघुजन्तून् स्थिरचरान् दयाविष्टो दृष्ट्या युगमितधरित्रीं परिमृजन् । व्रती वर्तया(न्या?)ऽहं पथि भगवदाज्ञानतिर्गत: स मे भूयात् स्वामी शमरसमयः कोऽपि समयः ॥३॥ स्वर-श्वासस्पर्शादधृतिमिह मा धाद् गुरुजनो मुखं वासःखण्डावृतमुचितमित्येव वदतः । प्रशस्याचारश्चेदयमहमपि प्राणिनिचयप्रसत्त्यर्थं यत्नं जिनवर ! धराणि प्रणिगदन् ॥४॥ विविच्यादौ दोषाञ् श्रुतपरिचितानुद्गममुखान् गृहिभ्यो गृण्हीयां किल किमपि पिण्डं शुचितरम् । कदा कारुण्याब्धे ! यमनियमविद्याधिगतये तनुं तेनैवाहं भृतकमिव भृत्या हि बिभृयाम् ॥५॥ कृपालुः षट्काये विदधदुपयोगं सुविधिना दधीयाथो धर्म्यं समयमनुमुञ्चेयमुपधिम् । १. अङ्गीकारेण । २. किंविशिष्टोऽहम् ? । ३. यस्मिन् दिने । ४. तव । ५. पापविनाशेनोत्पन्नात् । ६. मत्सकाशात् । ७. समये । ८. अनुल्लङ्घितः । १२३

Loading...

Page Navigation
1 2 3 4 5 6 7