Book Title: Sadhvachar Shatrinshika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ १२६ अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ तदब्रह्मोपास्ति कथमृषिजनः कांक्षितुमलं ततो मामेतस्मात् कुरु विरतिमन्तं शमनिधे ! ॥२०॥ पशुस्त्रीपण्डानां ननु विविधचेष्टाः स्मरकृता निरीक्ष्याऽधीरः स्यात् स्मरजिदपि योगी विकृतिभाक् । ततस्तैः संवासो वृजिनजनको विष्टपपते ! वृषेच्छो यान्मे मदनविजिगीषोरविषयः ॥२१॥ गतीर्जातीर्वेषान् रतविलसितानि प्रियगिरो मृगाक्षीणां हावान् जनसदसि संश(शंस)न्निह जनः । तदर्थस्मृत्या तु स्मरविकृतिमृच्छत्यथ न किं ततस्तासां कीर्तिरि(तीर)पि परम ! माऽचीकथमहम् ॥२२॥ इयं रामा श्यामा कृशकटितटीयं शशिमुखी सुनेत्रेयं गौरी गुरुतरनितम्बा घनकुची । स्त्रियं पश्यन् साधुर्विकृतिजविकल्पानिति वहेत् ततोऽङ्गानि स्त्रीणां मम कथमपेयानि न दृशा ? ॥२३।। स्मरेत् कामान् भोगान् प्रथमपरिभुक्तान् यदि यती तदा ब्रह्मोपास्तेः परिपतनमेति प्रचलितः । ततोऽनर्थः कोऽपि प्रभवति महांस्तेन नियमे स्थितस्यातीचारो मम मुनिपतेऽयं भवतु मा ॥२४॥ यतः पुष्णत् कायं तदुपगतधातूनधिसृजद् ददत् तानुन्मादं मदनमथ चित्ते प्रमदयत् । सतत्त्वं हन्त्येवं सरसमशनं संयमिपते ! ततोऽहं मा भूवं रसयुगतिमात्राशनरुचिः ॥२५॥ अनन्तं कालं यज्जगति लुठितः स्थावरतया मुहुर्जातश्चैवं जडतरमतिर्जङ्गमतया । परिग्रह्येवाहं नवनवभवानस्पृशमतो महीयो देया मे सकलपरसंयोगविरतिम् ॥२६॥ मनोज्ञेष्वर्थेषु श्रवणविषयेषु प्रलुभितः क्रियाभ्यः पापाभ्यो न विरमति मूढः स्वमनने ।

Loading...

Page Navigation
1 ... 3 4 5 6 7