Book Title: Sadhu Shri Pruthvidhar karit Jinbhuvan Stavanam
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ 2 अनुसन्धान-५५ श्रीमल्लिर्धवलक्कनामनगरे श्रीजीर्णदुर्गान्तरे श्रीसोमेश्वरपत्तने च फणभृल्लक्ष्मा जिनो नन्दतात् // विंशः शङ्खपुरे जिनः सचरमः सौवर्त्तके वामनस्थल्यां नेमिजिनः शशिप्रभजिनो नासिक्यनाम्न्यां पुरि // 12 // श्रीसोपारपुरेऽथ रूणनगरे घोरंगलेऽथ प्रतिष्ठाने पार्श्वजिनः शिवात्मजजिनः श्रीसेतुबन्धे श्रिये / श्रीवीरो वठपद्र-नागलपुरे ष्टक्कारकायां तथा श्रीजालन्धर-देवपालपुरयोः श्रीदेवपूर्वे गिरौ // 13 // चारूपे मृगलाञ्छनो जिनपतिर्नेमिः श्रये द्रोणते नेमी रत्नपुरेऽजितोऽर्बुकपुरे मल्लिश्च कोरण्टके पावॉ ढोरसमुद्रनीवृति सरस्वत्याह्वये पत्तने कोटाकोटिजिनेन्द्रमण्डपयुते शान्तिश्च शत्रुञ्जये // 14 // श्रीतारापुर-वर्द्धमानपुरयोः श्रीनाभिभू-सुव्रतौ नाभेयो जिन(?) वटपद्र-गोगपुरयोः श्रीनाभि(?)श्चन्द्रप्रभः पिच्छने / मुकारेऽद्भुततोरणं जिनगृहं मान्धातरि त्रिक्षदां (?) नेमिविक्कननाम्नि चोलकपुरे श्रीनाभिभूर्भूतये // 15 // इत्थं पृथ्वीधरेण प्रतिगिरि-नगर-ग्राम-सीमं जिनानामुच्चैश्चैत्येषु विष्वग् हिमगिरिशिखरैः स्पर्द्धमानेषु यानि / बिम्बानि स्थापितानि क्षितियुवतिशिरःशेखराण्येष वन्दे तान्यप्यन्यानि यानि त्रिदश-नरवरैः कारिताकारितानि // 16 / / श्रीपृथ्वीधरकारितजिनभुवनस्तवनम् //

Loading...

Page Navigation
1 ... 6 7 8