Book Title: Sadhu Shri Pruthvidhar karit Jinbhuvan Stavanam
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ मई २०११ प्रासादा नयनप्रसादजनका निर्मापिताः शर्मदास्तेषु श्रीजिननायकानभिधया सार्द्ध स्तुवे श्रद्धया ॥५॥ पञ्चभिः कुलकम् ॥ श्रीमद्विक्रमतस्त्रयोदशशतेष्वब्देष्वतीतेष्वहो ! । विंशत्यभ्यधिकेषु मण्डपगिरौ शत्रुञ्जयभ्रातरि । श्रीमानादिजिनः शिवाङ्गजजिनः श्रीउज्जयन्तायिते निम्बस्थूरनगेऽथ तत्तलभुवि श्रीपार्श्वनाथः श्रिये ॥६॥ जीयादुज्जयिनीपुरे फणिशिराः श्रीविक्रमाख्ये पुरे श्रीमान्नेमिजिनो जिनौ मुकुटिकापुर्यां च पाश्र्वादिमौ । मल्लिः शल्यहरोऽस्तु विन्धनपुरे पार्श्वस्तथाऽऽशापुरे नाभेयो बत घोषकीपुरवरे शान्तिर्जिनोऽर्यापुरे ॥७॥ श्रीधारानगरेऽथ वर्द्धनपुरे श्रीनेमिनाथः पृथक् श्रीनाभेयजिनोऽथ चन्द्रकपुरीस्थाने सजीरापुरे श्रीपाश्र्वो जलपद्र-डाहडपुरस्थानद्वये सम्पदं देयाद् वोऽरजिनश्च हंसलपुरे मान्धातृमूलेऽजितः ॥८॥ आदीशो धनमातृकाभिधपुरे श्रीमङ्गलाद्ये पुरे तुर्यस्तीर्थकरोऽथ चिक्खलपुरे श्रीपार्श्वनाथः श्रिये । श्रीवीरो जयसिंहसंज्ञितपुरे नेमिस्तु सिंहानके श्रीवामेयजिनः सलक्षणपुरे पार्श्वस्तथेन्द्रीपुरे ॥९॥ शान्त्यै शान्तिजिनोऽस्तु ताल्हणपुरेऽरो हस्तिनाद्ये पुरे श्रीपार्श्वः करहेटके नलपुरे दुर्गे च नेमीश्वरः। श्रीवीरोऽथ विहारके स च पुनः श्रीलम्बकर्णीपुरे संखोडे किल कुन्थुनाथ ऋषभः श्रीचित्रकूटाचले ॥१०॥ आद्यः पर्णविहारनामनि पुरे पार्श्वश्च डण्डानके वंक्यामादिजिनोऽथ नीलकपुरे जीयाद् द्वितीयोः जिनः । आद्यो नागपुरेऽथ मध्यकपुरे श्रीअश्वसेनात्मजः । श्रीदर्भावतिकापुरेऽष्टमजिनो नागद्रहे श्रीनमिः ॥११॥

Loading...

Page Navigation
1 ... 5 6 7 8