Book Title: Sadhu Shri Pruthvidhar karit Jinbhuvan Stavanam
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 6
________________ २० अनुसन्धान-५५ आ यादीमां घणां स्थानोनी साम्प्रत ओळख पामवी हजी बाकी रहे छे. परन्तु क्षेत्र - नामो जोतां पेथडशाहे केटकेटला प्रदेशो के राज्योमां पोतानो धर्मव्याप विकसाव्यो हशे ते जाणी शकाय छे. तेमना बनावेलां जिनमन्दिरोनी ज फक्त आ यादी छे. ते सिवाय तेमणे पौषधशालाओ, सदाव्रतो, जैन सिवायनां देव - मन्दिरो, जलाशयो, धर्मशालाओ इत्यादिनां जे निर्माण करावेलां, तेनी यादी पण कांई नानी नथी. तेमनुं विस्तृत चरित्र वांचवाथी ज तेनो ख्याल आवी शके. साधुश्री पृथ्वीधरकारित जिनभुवनस्तवनम् ॥ श्री पृथ्वीधरसाधुना सुविधिना दीनादिषूद्दानिना भक्तश्रीजयसिंहभूमिपतिना स्वौचित्यसत्यापिना । अर्हद्भक्तिपुषा गुरुक्रमजुषा मिथ्यामनीषामुषा सच्छीलादिपवित्रितात्मजनुषा प्रायः प्रणश्य हुषा ॥ १॥ नैकाः पोषधशालिकाः सुविपुला निर्मापयित्रा सता मन्त्र-स्तोत्रविदीर्णलिङ्गविवृतश्रीपार्श्वपूजायुजा । विद्युन्मालिसुपर्वनिर्मितलसद्देवाधिदेवाह्वयख्यातज्ञाततनूरुहप्रतिकृतिस्फूर्जत्सपर्यासृजा ॥२॥ त्रि:काले जिनराजपूजनविधिं नित्यं द्विरावश्यकं साधौ धार्मिकमात्रकेऽपि महतीं भक्तिं विरक्तिं भवे । तन्वानेन सुपर्वपौषधवता साधर्मिकाणां सदा वैयावृत्त्यविधायिना विदधता वात्सल्यमुच्चैर्मुदा ||३|| श्रीमत्सम्प्रतिपार्थिवस्य चरितं श्रीमत्कुमारक्षमापालस्याऽथ च वस्तुपालसचिवाधीशस्य पुण्याम्बुधेः । स्मार(रं) स्मारमुदारसम्मदसुधासिन्धूर्मिषून्मज्जता श्रेयःकाननसेचनस्फुरदुरुप्रावृट्भवाम्भोमुचा ॥४॥ सम्यग्न्यायसमर्जितोर्जितधनैः सुस्थानसंस्थापितैर्ये ये यत्र गिरौ तथा पुरवरे ग्रामेऽथवा यत्र ये ।

Loading...

Page Navigation
1 ... 4 5 6 7 8