Book Title: Sachitra Jina Pooja Vidhi
Author(s): Ramyadarshanvijay, Pareshkumar J Shah
Publisher: Mokshpath Prakashan Ahmedabad

View full book text
Previous | Next

Page 114
________________ आयंबिलं, निव्विगइओ - विगइओ पच्चक्खाइ ( पच्चक्खामि ), अन्नत्थणाभोगेणं, सहसागारेणं, लेवालेवेणं, गिहत्थसंसद्वेणं, उक्खित्तविवेगेणं, पडुच्चमक्खिएणं, पारिट्ठाव - णियागारेणं, महत्तरागारेणं, सव्वसमाहि-वत्तियागारेणं एगासणं, बियासणं, पच्चक्खाइ (पच्चाक्खामि ), चउव्विहंपि तिविहंपि आहारं, असणं, पाणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, सागरियागारेणं, आउंटेण-पसारेणं, गुरुअब्भुट्ठाणेणं, पारिट्ठावणियागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं, पाणस्स लेवेण वा, अलेवेण वा, अच्छेण वा, बहुलेवेण वा, ससित्थेण वा असित्थेण वा, वोसिरइ (वोसिरामि । ) चउविहार उपवास सूरे उग्गए अब्भुत्तङ्कं पच्चक्खाइ (पच्चक्खामि ), चउव्विहंपि आहारं असणं, पाणं, खाइमं, साइमं, अन्नत्थाणभोगेणं, सहसागारेणं, पारिट्ठावणियागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं वोसिरइ ( वोसिरामि ) । तिविहार उपवास सूरे उग्गए अब्भत्तङ्कं पच्चक्खाइ ( पच्चक्खामि ), तिविहंपि आहारं, असणं, पाणं, खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, पारिट्ठावणियगारेणं, महत्तरागारेणं, सव्वसमाहि 99

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123