Book Title: Sabha Shrungar
Author(s): Agarchand Nahta
Publisher: Nagri Pracharini Sabha Kashi

View full book text
Previous | Next

Page 380
________________ परिशिष्ट (१) सभा,गारादि वर्णन संग्रह रत्नकोष सर्वशास्त्र मयं रम्य, सर्वज्ञान प्रकाशक स्वल्प ग्रन्थ सुबोधार्य, रनकोश समभ्यसेत् १ तो शन सूत्राणा द्वाराणा संग्रहो यथावाक विशेषण विज्ञानं रत्नकोशे समाभेत् २ त द्वार शत प्रोक, नीति शास्त्र विशारदे. तदहं सप्रवक्ष्यामि, बुधाना हित काम्यया ३ रम्यागिण भुवनान्याहुः विश्वेत्रीणि यथा क्रमम् मनुजाना महाश्रेष्ठ, भुवन देव नागयोः ४ त्रिविध लोकमस्थान. कथ्यमानं तु श्रूयते दान न मान सस्थानं, देव स्थान निगद्यते ५ त्रिविधा भूमिरित्युक्ता उच्चनीच प्रदेशगा समानुभूमि विज्ञेया, मुनिभिः परिकीर्तिता ६ त्रिविधा पुरु लोके, उत्तमा मध्यमास्तथा अचमा नग विख्याता, ससारे ससरतिते ७ यथा चिंता वयः प्रक्ता, पदार्याश्च त्रयस्तथा पातु रूपाश्च जीवाश्च तृतीयो मूल सशकः ८ धर्मार्थ काम मोक्षेषु पुरुषार्थो नरोत्तमः चतुरि प्रघोनाय पुरुषः पुरुषोत्तमः ६ रत्नकोश अथातो वस्तु विज्ञान रक्षकोश व्याख्यास्यामः सर्व शास्त्र मा रम्य सर्वज्ञान प्रकाशकं । स्वल्प ग्रन्थं सुबोधार्थ रतकोश समभ्यसेत् ॥ १ ॥

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413