Book Title: Ratnasagar Mohan Gun Mala
Author(s): Muktikamal Gani
Publisher: Jain Lakshmi Mohan Shala

View full book text
Previous | Next

Page 3
________________ * प्रशस्तिः ॥ • श्री मोर जिनेद्र तीर्थेनिजक सहजूत संपविधि। संजज्ञे गुरुः सुधगराच तस्यान्वये सर्वतः । पुण्येबोडडलेऽन ववहृविहिते पदेसदाचारवान् । सेव्यः शोजन थीमती सुमति मानुद्योतनः सूरिषद् ॥ १ ॥ श्रासीत्तत्पदपंकजैक मधुकृत श्री वर्षमानाजियः । सूरिस्तस्य जिनेश्वराख्य गणसृजानो विनयो तमः । शः-यागत् नच तिथि पंकि शरदि (१०८०) श्री पचनेवा बिनो । जिल्ला समिद्धं कृती खरतरे त्याप्यं जुगाडे ईखात् ॥ २ ॥ ॥ ॐ ॥ गवे वावरे बृहत्खरतरे श्री चंद्र खरीवरा । रार्जवे अनुजैद सेवितपदाः । शांत्रार्थ वागीश्वराः । स्वत्पादाब्ज पराग 1) पान मधुपा जस्मीपधानविराः । सचीलादि गुगौयुता हम स्वः. संतोह सवीधराः ॥ १ ॥ ॥ || ॐ ॥ तेषां विनयेन सुमोहनेन । सम्यक्त पूजादि वि चार गर्खा । सकीतितेय सतु बालशिका | विधानसारार्थ बिदा सुदेवै ॥ २ ॥ ॥ ॥ ॥ Da

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 846