Book Title: Ratnasagar Mohan Gun Mala
Author(s): Muktikamal Gani
Publisher: Jain Lakshmi Mohan Shala
View full book text
________________
रत्नसागर. दोषाहि केदलं । तस्मान्मूर्ख सहस्रेषु । प्राज्ञ एको विशिष्यते ॥ ३॥ नक्षत्रनूषणं चंन्द्रो । नारीणां नूषणं पतिः। पृथिव्या नूषणं राजा। विद्या सर्वस्यनूषणं ॥ ४॥ माताशत्रुः पिता वैरी । बालो येन न पाठितः। न शोनते सना मध्ये । हंस मध्ये बको यथा॥५॥ लालयेत्पंच वर्षाणि । दशवर्षाणि ताडयेत् । प्राप्तेतु षोडशेवर्षे । पुत्रं मित्र वदाचरेत् ॥६॥ वरमेको गुणी पुत्रो । नच मूर्ख शतान्यपि । एकचन्द्र स्तमो हन्ति । नच तारागणादपि ॥७॥ अविद्यं जीवनं शून्यं । दिशः शून्यास्त्व बांधवा। पुत्रहीनं गृहं शून्यं । सर्व शून्या दरिद्रता ॥ ८॥ नच विद्या समो वंधु
चव्याधि समो रिपुः । नचापत्य समः स्नेहो । नच दैवात्परं बलं ॥९॥ किं तया क्रियते धेन्वा । या न सूते न दुग्धदा । कोऽर्थः पुत्रेण जातेन । यो न विद्वान् न भक्तिमान् ॥ १०॥ नपदेशो हि मूर्खाणां । प्रकोपाय न शान्तये । पयः पानं नुजंगानां केवलं विषवर्धनं ॥ ११ ॥ मातृवत्परदारांश्च । परद्रव्याणि लोष्ट्रवत् । आत्मवत् सर्वभूतानि । विदंते धर्मबुध्यः॥१२॥
॥अथ वाक्यमंजरी॥ ॥ श्रीसद्गुरुभ्यो नमः ॥ श्रीवाग्वादिन्यै नमः॥प्रातरुत्थाय श्रीपरमेश्वर चिन्तयेत् । तदनन्तरं, हस्तौ पादौ सम्यक् प्रक्षाल्य स्नात्वा आगन्तव्यं । परमेश्वरस्य पूजा विधेया (देवः पूज्यः)॥ धर्मशास्त्र मध्ये किं किमुक्तं नास्ति, धर्मशास्त्रे सर्वं वर्तते । धर्मशास्त्र मत्यंत समीचीनं ॥ सरस्वती स्तोत्रं सवीर्यं भवति । सद्यः प्रीतिजनकं भवति । इदं सरस्वती स्तोत्रं सद्यः प्रत्यय कारकं भवति ॥ कविता समीचीना। कवित्वं कथमायाति । गुरुसमीपे गत्वा सम्यक् पठनीयं । ततो ज्ञानं भवति । तदा कवित्वमायाति । तस्मादादौबंदी झानं सम्पादनीयं । सदा प्रियं ब्रूयात् । प्रियवादी सर्वस्य प्रियो भवति । विद्याहि परमं धनं । यस्य विद्याधनमस्ति । स सदा सुखेन कालं नयति । श्रमेण यत्नेन च विद्या नवति । तस्मात् विद्यालानायश्रमो यत्नश्च विधेयः । विद्यां विना वृथा जीवनं ॥आलस्यं सर्वेषां दोषाणामाकरः। अलसा विद्यामुपार्जयितुं न शक्नुवन्ति । धनं न लगन्ते । अलसानां चिरमेव फुःखं । तस्मादालस्यं परित्यजेत् ॥ योऽस्मानध्यापयति ।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 846