________________
रत्नसागर. दोषाहि केदलं । तस्मान्मूर्ख सहस्रेषु । प्राज्ञ एको विशिष्यते ॥ ३॥ नक्षत्रनूषणं चंन्द्रो । नारीणां नूषणं पतिः। पृथिव्या नूषणं राजा। विद्या सर्वस्यनूषणं ॥ ४॥ माताशत्रुः पिता वैरी । बालो येन न पाठितः। न शोनते सना मध्ये । हंस मध्ये बको यथा॥५॥ लालयेत्पंच वर्षाणि । दशवर्षाणि ताडयेत् । प्राप्तेतु षोडशेवर्षे । पुत्रं मित्र वदाचरेत् ॥६॥ वरमेको गुणी पुत्रो । नच मूर्ख शतान्यपि । एकचन्द्र स्तमो हन्ति । नच तारागणादपि ॥७॥ अविद्यं जीवनं शून्यं । दिशः शून्यास्त्व बांधवा। पुत्रहीनं गृहं शून्यं । सर्व शून्या दरिद्रता ॥ ८॥ नच विद्या समो वंधु
चव्याधि समो रिपुः । नचापत्य समः स्नेहो । नच दैवात्परं बलं ॥९॥ किं तया क्रियते धेन्वा । या न सूते न दुग्धदा । कोऽर्थः पुत्रेण जातेन । यो न विद्वान् न भक्तिमान् ॥ १०॥ नपदेशो हि मूर्खाणां । प्रकोपाय न शान्तये । पयः पानं नुजंगानां केवलं विषवर्धनं ॥ ११ ॥ मातृवत्परदारांश्च । परद्रव्याणि लोष्ट्रवत् । आत्मवत् सर्वभूतानि । विदंते धर्मबुध्यः॥१२॥
॥अथ वाक्यमंजरी॥ ॥ श्रीसद्गुरुभ्यो नमः ॥ श्रीवाग्वादिन्यै नमः॥प्रातरुत्थाय श्रीपरमेश्वर चिन्तयेत् । तदनन्तरं, हस्तौ पादौ सम्यक् प्रक्षाल्य स्नात्वा आगन्तव्यं । परमेश्वरस्य पूजा विधेया (देवः पूज्यः)॥ धर्मशास्त्र मध्ये किं किमुक्तं नास्ति, धर्मशास्त्रे सर्वं वर्तते । धर्मशास्त्र मत्यंत समीचीनं ॥ सरस्वती स्तोत्रं सवीर्यं भवति । सद्यः प्रीतिजनकं भवति । इदं सरस्वती स्तोत्रं सद्यः प्रत्यय कारकं भवति ॥ कविता समीचीना। कवित्वं कथमायाति । गुरुसमीपे गत्वा सम्यक् पठनीयं । ततो ज्ञानं भवति । तदा कवित्वमायाति । तस्मादादौबंदी झानं सम्पादनीयं । सदा प्रियं ब्रूयात् । प्रियवादी सर्वस्य प्रियो भवति । विद्याहि परमं धनं । यस्य विद्याधनमस्ति । स सदा सुखेन कालं नयति । श्रमेण यत्नेन च विद्या नवति । तस्मात् विद्यालानायश्रमो यत्नश्च विधेयः । विद्यां विना वृथा जीवनं ॥आलस्यं सर्वेषां दोषाणामाकरः। अलसा विद्यामुपार्जयितुं न शक्नुवन्ति । धनं न लगन्ते । अलसानां चिरमेव फुःखं । तस्मादालस्यं परित्यजेत् ॥ योऽस्मानध्यापयति ।