Book Title: Pundarik Shikhari Stotra
Author(s): M A Dhaky
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf
View full book text ________________
Vol. 1-1995
Jain Education International
શ્રી પુંડરીકશિખરિસ્તોત્ર અપરનામ...
त्रैलोक्यलोचनचकोरक चन्द्रिकाभा
सुस्वामिनी शिवगता मरुदेवीनाम्नी । यत्र प्रयच्छति निजं सुखसंविभागं
श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ २४॥
यत्रैष भव्यजनकल्पितकल्पवृक्षश्रीसङ्घरक्षणमहर्निशबद्धकक्षः ।
अष्टासु दिक्षु वितनोति कपर्दियक्षः
श्रीमानसी विजयतां गिरिपुण्डरीकः ||२५|| (शार्दूलविक्रीडितम्)
इत्येवंविधपुण्डरीकशिखरीस्तोत्रं पवित्रं मुदा
श्रीमन्नाभिनरेन्द्रनन्दनजिन ध्यानैकतानव्रतः । श्रद्धाबन्धुरमानसः पठति यः सन्ध्याद्वये नित्यशः
स्थानस्थोपि निरन्तरं स लभते सत्तीर्थयात्राफलम् ॥ २६॥
॥ इति श्रीशत्रुञ्जय चैत्यपरिपाटी समाप्ताः ||"B"
॥ इति श्री शत्रुञ्जय महातीर्थपरिपाटिका समाप्ताः ॥ “A”
For Private & Personal Use Only
૫
www.jainelibrary.org
Loading... Page Navigation 1 ... 10 11 12 13