Book Title: Pundarik Shikhari Stotra
Author(s): M A Dhaky
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 12
________________ Vol. 1-1995 Jain Education International શ્રી પુંડરીકશિખરિસ્તોત્ર અપરનામ... त्रैलोक्यलोचनचकोरक चन्द्रिकाभा सुस्वामिनी शिवगता मरुदेवीनाम्नी । यत्र प्रयच्छति निजं सुखसंविभागं श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ २४॥ यत्रैष भव्यजनकल्पितकल्पवृक्षश्रीसङ्घरक्षणमहर्निशबद्धकक्षः । अष्टासु दिक्षु वितनोति कपर्दियक्षः श्रीमानसी विजयतां गिरिपुण्डरीकः ||२५|| (शार्दूलविक्रीडितम्) इत्येवंविधपुण्डरीकशिखरीस्तोत्रं पवित्रं मुदा श्रीमन्नाभिनरेन्द्रनन्दनजिन ध्यानैकतानव्रतः । श्रद्धाबन्धुरमानसः पठति यः सन्ध्याद्वये नित्यशः स्थानस्थोपि निरन्तरं स लभते सत्तीर्थयात्राफलम् ॥ २६॥ ॥ इति श्रीशत्रुञ्जय चैत्यपरिपाटी समाप्ताः ||"B" ॥ इति श्री शत्रुञ्जय महातीर्थपरिपाटिका समाप्ताः ॥ “A” For Private & Personal Use Only ૫ www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13