Book Title: Prasharamrati Prakaranam
Author(s): Umaswati, Umaswami, Haribhadrasuri, Anandsagarsuri, Sagaranandsuri
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 8
________________ प्रस्तावना । इह हि जन्मजरामरणाधिव्याधिव्याकुलेऽसारे संसारे भ्रमद्भिर्जीवैः कथमपि मर्त्यत्वमाप्य संसृतिमूलं कर्म समूलमुन्मूल्य मुक्त्यङ्गनालिङ्गनसुखाय यतितव्यमित्येतमेव भव्यजीवोद्धरणबद्धकटीनां श्रीमज्जिनेश्वराणामुपदेशमनुसृत्यानेकैः पूर्वसूरिभिः कर्मक्षपणोपायभूता अनेके ज्ञानक्रियाभक्त्यादिप्रतिपादका ग्रन्था ग्रथिताः । तेभ्यश्च सारमुद्धृत्य समुद्धृतमिदं प्रशमरतिनाम प्रकरणं वैराग्यरसतरङ्गतरङ्गिणीसिष्णासूनामल्पायुर्मेधानां भव्यप्राणिनां सानन्दमुपकाराय पञ्चशतप्रकरणसौधावलिसूत्रणसूत्रधारैः समस्तश्वेताम्बरकु लाम्बररजनीवल्लभैरन्यूनदशपूर्वधरैः श्रीउमास्वातिवाचकमुख्यैः । पूज्यापादाश्चेमे कदा कतमं भूमिमण्डलं स्वपादन्यासैर्मण्डयामासुः ? का च प्रकरणपञ्चशती तन्निर्मितेति सम्यङ्नावगम्यते । प्रकरणस्यास्य सङ्क्षिप्तत्वाद् गूढाशयत्वाच्चान्यैर्महाशयैराचायैर्दिद्वित्राष्टीकाः कृताः सन्ति, परं ताः कैः कैर्निर्मिता इत्येतत्कुत्राप्युल्लेखाभावान्न निश्चीयते, अतोऽस्मन्मुद्रितैतट्टीकाकर्तुर्नामात्र नाङ्कितुं शक्यते । अत्र मुद्रितं विवरणं त्वस्य विवृतं श्रीहरिभद्राचार्यैरिति 44 श्रीहरिभद्राचार्यै रचितं प्रशमरतिविवरणं किञ्चित् । परिभाव्य वृद्धटीकाः सुखबोधार्थं समासेन ॥१॥ अणहिलपाटकनगरे श्रीमज्जयसिंहदेवनृपराज्ये । बाणवसुरुद्र (११८५ ) सङ्ख्ये विक्रमतो वत्सरे व्रजति ॥२॥ श्रीधवलभाण्डशालिकपुत्रयशोनागनायकवितीर्णे । समुपाश्रये स्थितैस्तैः समर्थितं शोधितं चेति" ॥३॥ इत्यादिना निश्चीयते । इदं च विवरणं प्रतिपत्राणां जीर्णत्वात्प्रभूतस्थलेषु खण्डितत्वेन प्रत्यन्तरालाभात् कृपापरैर्मनीषिभिः पं० श्रीमद्गम्भीरविजयगणिभिः कृपाप्रधानानां सतां विदुषां स्वमतिभ्रमस्खलनशोधनायाभ्यर्थ्य सन्धितमिति तेषां महोपकारकारित्वम् । इह च प्रकरणे १ पीठबन्धः, २ कषायाः, ३ रागादयः, ४ अष्टविधं कर्म, ५ पञ्चेन्द्रियविषयाः, ६ अष्टौ मदस्थानानि, ७ आचारः, ८ भावना, ९ दशविधो धर्मः, १० धर्मकथा, ११ जीवादिनवतत्त्वानि, १२ उपयोगः, १३ भावाः, १४ षड्विधं द्रव्यं, १५ चरणं, १६ शीलाङ्गानि, १७ ध्यानं, १८ क्षपक श्रेणिः, १९ समुद्घातः, २० योगनिरोधः, २१ मोक्षगमनविधानं, २२ अन्तफलं चेति द्वाविंशत्यधिकारा मुख्याः । तथाहि पीठबन्धाभिधाने प्रथमाधिकारे प्रथमार्याद्वयेन मङ्गलादि, द्वितीयार्याद्वयेनाबहुश्रुतानामत्र दुःप्रवेशं, ततः पञ्चदशश्लोक्या सज्जनचेतश्चमत्कारिणीं स्वलघुतां, वैराग्यरागद्वेषाणां पर्यायांश्चोपन्यस्तवन्त आचार्याः ॥१॥ १. जैनधर्मप्रसारकसभोपक्रमेण प्रकाशितायाः प्रतेः प्रस्तावना । सम्पादकोऽस्या अज्ञातः ।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 333