Book Title: Prasharamrati Prakaranam
Author(s): Umaswati, Umaswami, Haribhadrasuri, Anandsagarsuri, Sagaranandsuri
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 11
________________ કિંચિત્ વ્યક્તવ્ય ग्रंथनो विषय शांतरसनो एकांत उपदेश छे, ए "प्रशमरति" नामथी स्पष्ट जणाई आवे छे. मूलग्रन्थना रचयिता पूर्वधर आचार्य श्रीमान् उमास्वाति-वाचक छे. तेओश्री क्यारे थया अने एमणे क्या देशनी भूमि पोताना जन्मादिथी पवित्र करी हती, ते बाबतनो चोक्कस निर्णय तेवा साधनोना अभावे जो के अद्यापि थई शक्यो नथी, छतां सभाष्य-तत्त्वार्थसूत्रना रचयिता उमास्वातिवाचक ए ज प्रस्तुत ग्रन्थना मूल प्रणेता छे. स्वयं उमास्वातिजीनी रचेली तत्त्वार्थभाष्यनी सम्बन्ध कारिकामांना - वाचकमुख्यस्य शिवश्रियः प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दिक्षमाश्रमणस्यैकादशाङ्गविदः ॥१॥ वाचनया च महावाचकक्षमणमुण्डपादशिष्यस्य । शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकीर्तेः ॥२॥ न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनाम्नि । कौभीषणिना स्वातितनयेन वात्सीसुतेनाय॑म् ॥३॥ अर्हद्वचनं सम्यग्, गुरुक्रमेणागतं समवधार्य । दुःखार्तं च दुरागमविहतमतिं लोकमवलोक्य ॥४।। इदमुच्चै गरवाचकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ॥५॥ त्रिभिर्विशेषकम् । यस्तत्त्वाधिगमाख्यं ज्ञास्यति च करिष्यते च तत्रोक्तम् । सोऽव्याबाधसुखाख्यं प्राप्स्यत्यचिरेण परमार्थम् ॥६॥ आ छ श्लोकोथी श्रीउमास्वातिजी सम्बन्धे खुदनी लखेली मात्र आटली ज विगतो स्पष्ट जणाई आवे छे : “एओश्रीना दीक्षागुरु अगियार अङ्गना धारक घोषनन्दी क्षमाश्रमण, अने गुरुना गुरु वाचकमुख्य शिवश्री हता. विद्यागुरु महावाचक मुण्डपादना शिष्य मूल नामना वाचकाचार्य हता. एओश्रीनुं जन्मस्थान न्यग्रोधिका गाम, अने एमनुं कौभीषणि गोत्र हतुं. 'पितानुं नाम १. "कौभीषणिनेति गोत्राह्वानम्, स्वातितनयेनेति पितुराख्यानम्, वात्सीसुतेनेति गोत्रेण, नाम्ना उमेति मातुराख्यानम्" ||

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 333