Book Title: Pramannay Tattvalok
Author(s): Shobhachandra Bharilla
Publisher: Aatmjagruti Karyalay

View full book text
Previous | Next

Page 175
________________ [२] ७ । “इतरथापि संवेदनात्" ; “विधिमात्रादिप्रधानतयापि तस्य प्रसिद्धेः" ; "तद्विपरीतस्तु विकलादेशः"-एषां सूत्राणां सङ्गतिप्रदर्शनपूर्वकं व्याख्यानं कुव॑न्तु श्रीमन्तः ।। ८। “यत् प्रमाणेन प्रसाध्यते तदस्य फलम्" ; "प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद्भेदः"-अनयोः सूत्रयोः सङ्गति प्रदर्श्य व्याख्यानं कार्यम् । है। व्याप्तेः तर्कामासस्य च लक्षणमुद्धृत्य व्याख्यायताम् । १० । प्रत्यभिज्ञान-स्मृत्योश्च लक्षणं प्रदर्श्य सोदाहरणं व्याक्रियताम् । सन् १९४१ पूर्णसंख्या-१००। समयः १२-४ । [सर्वे प्रश्नाः समानमानार्हाः । पञ्च एव प्रश्नाः समाधातव्याः।] १। स्वाभिमतप्रमाणयोर्द्वयोः प्रत्यक्षपरोक्षयोः यया रीत्या अन्येषां प्रमाणानाम् अन्तर्भावः सा रीतिः प्रदर्शनीया । २। अवायः; व्यपदेशः'; अनवगतिप्रसङ्गः ; विकलम् ; केवलज्ञानम् ; 'त्रिलक्षणकादिः । प्रसिद्धो धर्मी, इत्येषां पदानां लक्षणज्ञापकानि सूत्राणि समुल्लिख्य व्याख्यायन्ताम् । ...३। सादृश्य-शक्ति-स्मरण-अभावानां स्वमते कस्मिन्, प्रमाणे अन्तर्भावः ? तद् विशदरीत्या लेख्यम् ।

Loading...

Page Navigation
1 ... 173 174 175 176 177 178