Book Title: Prakrit Vyakaranam
Author(s): Salila Nayak
Publisher: Pratibha Prakashan

View full book text
Previous | Next

Page 273
________________ परिशिष्टम् - ५ ग्रन्थे समागतानां मूल संस्कृत शब्दानां प्राकृतरूपस्यानुक्रमणिका संस्कृत प्राकृत सूत्र पृष्ठा १९३ A १९४ . १९४ ५३ अधीरः अभयः अभिजाति अरण्यम् अलीकम् अङ्कोठः अङ्गारः अंगुरी अश्वः २.२७ २.२७ १.२ १.४ - १.१८ २.२५ २.३०, १.३ २.३० १.२ ९२ A १८९ ५९ A > अधीरी अभओ > . अहिजाई, आहिनाई > रणं > अलिअं अंकोल्लो > इङ्गालो अंगुली > अस्सो, आस्सो (आ) > आइदी आअदो आमेलो आवुदी > अच्छेरं __ (इ) २०० २०० ५५ २.७ १६२ १६१ आकृतिः आगतः आपीडः आवृतिः आश्चर्यम् ९५ २.७ १.१९, २.१६ २.७ १.५ १६२ ६४ इक्षु ___ १.१५ १.१९, १.३१ ८५ ९५ ईदृशः एरिसो vvv ईषत् इसि १.३ ५७

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288