Book Title: Prakrit Vyakaranam
Author(s): Salila Nayak
Publisher: Pratibha Prakashan
View full book text
________________
परिशिष्टम् - ५ ग्रन्थे समागतानां मूल संस्कृत शब्दानां
प्राकृतरूपस्यानुक्रमणिका संस्कृत प्राकृत
सूत्र पृष्ठा
१९३
A
१९४ .
१९४
५३
अधीरः अभयः अभिजाति अरण्यम् अलीकम् अङ्कोठः अङ्गारः अंगुरी अश्वः
२.२७ २.२७ १.२
१.४ - १.१८
२.२५ २.३०, १.३ २.३० १.२
९२
A
१८९
५९
A
> अधीरी
अभओ > . अहिजाई, आहिनाई > रणं > अलिअं
अंकोल्लो > इङ्गालो
अंगुली > अस्सो, आस्सो
(आ) > आइदी
आअदो आमेलो
आवुदी > अच्छेरं
__ (इ)
२००
२०० ५५
२.७
१६२
१६१
आकृतिः आगतः आपीडः आवृतिः आश्चर्यम्
९५
२.७ १.१९, २.१६
२.७ १.५
१६२ ६४
इक्षु
___ १.१५ १.१९, १.३१
८५ ९५
ईदृशः
एरिसो
vvv
ईषत्
इसि
१.३
५७

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288