Book Title: Prakrit Vyakaranam
Author(s): Salila Nayak
Publisher: Pratibha Prakashan
View full book text
________________
257
परिशिष्टम् नीडम् नूपुरम्
१.१२
९५
> >
णेडं णेउरं
१.२६
१०८
२.५
पक्वम् पताका पनसः पर्यन्तम्
परुषः
परभृतः परिखा परिधः पन्थाः पानीयम् पिण्डम् पिष्टम् पुरुषः पुस्तकम् पुष्करः पृथिवी पौरः पौरुषम् प्रकटम् प्रकोष्ठः प्रखलः प्रतिपत्ति प्रतिपदा प्रतिषिद्धिः प्रतिसरः
AAAAAAAAAAAAAAAAAAAAAAAAA
पिक्कं पड़ाआ फणसो पेरन्तं फरुसो परहुओ फलिहा फलिहो पहो पाणिअं पेण्डं, पिण्डं पेठें, पिट्ठ पुरिसो पोत्थअं पोक्खरो पुहवी पउरो पउरिसं पाअडं, पअडं पवट्ठो पखलो पडिवद्दी पड़िवआ, पाड़िवआ पडिसिद्धी, पाड़िसिद्धी पडिसरो
१६५ २.३७ २०९ १.५ ६५ २.३६ २०७
१.२६ १२१ २.३०, २.३६ २००, २०८ २.३०, २.३६ २००, २०८
१.१३ १.१८ १.१२
१.१२ १.३३, २.३६
१.२० ९८
१.२० ९७ १.१३, १.२९ ८३
१.४२ __१४२ १.४२ १४३ १.२
१.४२
१३९ .
२.२७
२.७ १.२
१९३ १६४ ५३
१.२
२८

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288