Book Title: Prakrit Vyakaranam
Author(s): Salila Nayak
Publisher: Pratibha Prakashan
View full book text
________________
१०७
AA A
१२९
प्राकृत व्याकरणम् १.२५ १.२८ ११३ १.३४ १.३७ १३६ १.३६ २.३५ २०६ २.१२ १७०
256
दुकूलम् > दुअल्लं, दुऊलं दृष्टिः
दिट्ठी देवरः > दिअरो, देअंरो दैवम्
देव्वं, दइवं दैत्यः > दइच्चो दोला > डोला दोहदः > दोहलो दौवारिकः > दुव्वारिओ
(ध) धम्मिल्लम् > धम्मेल्लं, धम्मिलं धैर्यम् > धीरं
१३३
१.४४
१४७
१५१
Δ
१५१
Δ
२.२०
Δ
२.४२
१.७
Δ
१५४
Δ
२.४ २.२७
१५७ १९४
नकुलः > णउलो नगरम्
णअरं नटः
णडो नदी नवमल्लिका > णोमल्लिआ नयनम्
णअणं निकषः
णिहसो निर्घोषिः > णिग्घोसो निद्रा
णेद्दा, णिद्दा निबिडम् णिविडं निवृत्तम्
णिउदं निवृतम् णिव्वुदं निर्वृत्तिः > णिव्वुदी निर्भरः > णिब्भरो निशा
णिसा निषधः > णिसढो
Δ
१.१२
८०
Δ
२.१२
१८६
Δ
१.२९
११९
Δ
१.२९
१२०
१६१
२.७ २.२७ २.४३ २.२८
Δ
१९४ २१७ १९६

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288