Book Title: Paryushanasthahnika Vyakhyan
Author(s): Manivijay
Publisher: Hirachand Hargovan Kapadia

View full book text
Previous | Next

Page 68
________________ भाषान्तरम् पर्युषणाष्टाह्निका व्याख्यान ॥६४॥ त्याग करी जीवितव्यने ग्रहण करशे अर्थात् घणी लक्ष्मीथकी पण पोताना माण विशेष वल्लभ होय छे. वळी कधु छ के विष्णुपुराणेऽप्युक्तम्"पृथिव्यामप्यहं पार्थ ! वायावग्नौ जलेऽप्यहं । वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥१॥" ___ भावार्थ:-श्रीमान् कृष्णमहाराज कहे छ के-हे पार्थ ! हे युधिष्ठिर ! पृथ्वीने विषे तथा जळने विषे तथा | वायुने विषे तथा वनस्पतिने विषे तेमज सर्व भूतने विषे हुंज रहेलो छु. वळी पण कयु के के: “जले विष्नुः स्थले विष्नुर्विष्नुः पर्वतमस्तके । ज्वालामालाकुले विष्नुः, सर्व विष्नुमयं जगत् ॥२॥" भावार्थ:-जळने विषे विष्नु छे, तथा स्थळने विषे विष्नु छ, तथा पर्वतना मस्तकने विषे पण विष्नु छे, तेमज अग्निनी ज्वाळामालाने विष तथा वनस्पतिने विषे पण विष्नु छे. किंबहुना? सर्व जगत् पण विष्नुमय ज छे. ___“यो मां सर्वगतं ज्ञात्वा, न च हिंस्येत् कदाचन । .. तस्याहं न प्रणश्यामि, स च मे न प्रणश्यति ॥३॥ भावार्थ:-जे प्राणी मने सर्वगत (व्याप्त) जाणी कोइ दिवस हिंसाने न करे अने सर्वगत एवा मने नहि मारे तेने हुं मारीश नहि.

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72