Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 14
________________ मृगाः। घोरेपुर पुराणः, शुकराश भयंकरः ॥७९॥ सन्ति यत्र महाकाया-श्चित्रकायाः सहस्रशः । सरिद्गमितमध्याहवासराश्चापि कासराः ॥ ८०॥ ततस्तं लुब्धक श्रेष्ठं, पृष्ठमाधाय तरक्षणात् । तदुपद्रोतुमारेमे, कानन मेदिनीपतिः ॥ ८१॥ चागुरापाशवीतस-विहस्तोभयवाणयः । प्रमः परितः स्वैर-वादिनस्तत्र सादिनः ।। ८२ ।। अमुच्यन्त नवाकल्प-सरमाः सरमासुताः । दधाव विविधारब्ध-कूटः कूटमृगीगणः ॥ ८३ ।। दुःसाधव्याघहकाभि-भीमयाघातनिःस्वनैः । क्षणादलभत क्षोभ, भयात्तत् काननं तदा ।।८४|| आशशंस शशखाणं, कुरङ्गोऽभूत् कुरङ्गका समीपी नाभवद्द्वीपी, किरति स्म किरिः स्मयम् |॥ ४५ ॥ शरभः शरभङ्गाय, पूर्वकायमुदास्थत । भीतः ससार कासार-नीरं सपदि कासरः ॥८६॥ गोमायुरायुरन्तेऽभू-तरक्षुर्दिक्षु पुप्लुवे । दूरसुध्धुशितान् दधे, केसरी केसगन् पुनः ।।८७॥ वनमालोडयन्नेव, मन्दराद्रिरिवार्णवम् । केनाप्येत्य नृपो | यूना, मा स्म मा स्मेत्यवार्यत 1८८॥ तध्वनेरध्वनि क्षिप्त-चक्षुः क्षितिपतिः पुरः। मण्डलीकृतकोदण्डं, तूणीरद्वयधारिणम् ॥ ८९ ॥ साक्षादिव धनुर्वेद, वनं रक्षितुमागतम् । युवानमेकं पीनाङ्ग-मननोपममैक्षत ॥९०॥ (युग्मम् ) तमभ्यधाच मो भद्र, कान्तारान्तस्वासिषु । मृगेषु मृगयाशीलान् , कथमस्माविषेधसि ॥ ९१ । सोऽप्युवाच महाभाग, वन्यानेतानिरागतः । भैयाान् भव्यनीतिज्ञ, न जन्तून् हन्तुमईसि ॥९२|| मवन्ति हि भवादृक्षाः, सर्वप्राणिप्रियंकराः । प्राणिनां च प्रियाः प्राणा-स्त्रायस्व तदिमानहो ! ।।९३|| ऊचे नृपश्चलेग्वेषा, शिक्षा लक्ष्येषु दोभृताम् । मृगयेति विदुः पूर्वे, तदलं विचिकित्सया ॥ ९४ ॥ तदितोऽयेहि मुग्धोऽसि, विदग्धैर्विप्रतारितः। विलोकय विनोदं मे, सर्वक्षत्रमनोहरम् ॥९५ ।। स युबोचाच | १ बीतमः-पभिग्रहणाय जालः । २ विहम्नः महितः । ३ लघुव्यानः । ४ भयानभिज्ञानीतिज्ञ ' इति प्रतित्रयपाट

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 331