Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
।
श्रीपाण्डवचरित्रम् ॥ सर्गः१॥
सगारोपमनायाः पितगृहे
*--
गमनम् ,
दोषो, लक्ष्मेच मृगलक्ष्मणः ॥ ६३ ॥ अरण्यवद्धरङ्गाणां, कुरङ्गाणां निरागसाम् । व्यापादनेन मृगया, सन्यं पापर्द्धिरुच्यते ॥६४॥ वधः कृतापराधानां, निमन्तूनां च पालनम् । उर्वीपतीनां सर्वपा-मेप धर्मः सनातनः ॥६५|| आपदं श्वापदान्ये(नवं, मा स्म नेपीनयोज्वल! | हिंमकानां हि नेदीया-नरकोत्सङ्गसंगमः ॥६६॥ वन्यज न्याधसाधर्म्य, धम्य कर्म समाचर | मम विज्ञापनामेना, नातिक्रमितुमर्हसि ॥६७॥ अथाऽऽह पृथिवीपालः, प्रिये! माधु त्वमभ्यधाः । इमं चावमि निःशेपं, पापव्यापा| रमात्मनः ॥ ६८॥ किंतु कान्ते ! दुरुच्छेदः, सैष मे व्यसनग्रहः । यो लङ्घयति ते वाचं, समयस्मरणोपमाम् ॥ ६९ ॥ इत्युक्त्वा तामवज्ञाय, मृगयामगमवृपः । सा च तं बालमादाय, पितुर्मन्दिरमभ्यगात् ।। ७० । पुरे रत्नपुरे तस्मि-नाट्ये वैताब्यमण्डने । तं शिशुं वर्धयामास, सा सती बन्धुवत्सला ।। ७१ ॥ पत्नीवृत्तं यथावृत्तं, व्यावृत्तो मृगयावनान् । अथ पर्यश्रुरश्रौषी-मेदिनीशः परिच्छदात् ॥७२॥ तत् सकर्णः समाकर्ण्य, मोऽन्वत निजामये । पश्चात्तापक्रते कस्य, न स्यायसनमाइतम् ।। ७३ ।। नृपः स्मृत्वा स्मितस्मेर-मात्मजास्यमविद्यत । विरहः सुसहः केन, तादृशस्याङ्गजन्मनः ।। ७४ ॥ अथ पुत्रकलत्राभ्यां, विप्रयुक्तोऽवनीपतिः । अग्निमग्न इवानपी-चतुर्विंशतिवत्सरीम् ॥ ७५ ॥ हायनः सोऽथ तावद्भि-विस्मृत्य विरहव्यथाम् । अभूत् भूयोऽपि पापर्द्धि-व्यसनस्य वशंवदः ।। ७६ ॥
मृगन्यव्यसनी दरं, विहरनन्यदा नृपः। एत्य विज्ञपयांचक्रे, व्याधेनकेन हर्षतः ।। ७७॥ देव! देव ! सरितीरे, | नातिदूरेऽस्ति काननम् । यदेकं ते विनोदाय, पर्याप्तमिति मे मतिः ॥ ७८ ॥ यत्रातिविस्मृतत्रामाः, सन्ति संख्यातिगा
१ चन्द्रस्य। २ सिद्धान्तस्मरणसदृशीम् । " स्मरणेऽपि " इति प्रतित्रयपाठः ।
शान्तनोमृगयाया गमनं च।।
--
॥३
॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 331