Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदर्शनवात्स्यायनभाष्यम् । - - ॐ नमः प्रमाणाय । प्रमाणतोऽर्थ प्रतिपत्तौ प्रत्तिसामर्थ्यादर्थवत् प्रमाणम् । प्रमाणमन्नरेण नार्थ प्रतिपत्तिः । नार्थ प्रतिपत्तिमन्तरेण प्रवृत्तिसामर्थम् । प्रमाणेन खल्वयं ज्ञाताऽर्थमुपलभ्य तमममीपसति जिहासति वा । तस्ये पसाजिहासा प्रयुक्तस्य समीहा प्रवृत्तिरित्यच्यते सामर्थ्य पुनरस्याः फलेनाभिसम्बन्धः। समोहमानस्तमर्थमी भन् जिहासन् वा तमर्थमा मोति जहाति वा | अर्थस्त सुखं सुखहेतुः दुःखं दुःखहेतुञ्च, मोऽयं प्रमाणार्थे र. परिसलेययः प्राणभने दस्खापरिसङ्घययत्वात् । अथवति च प्रमाणे प्रमाता प्रमेयं प्रमितिरित्यर्थवन्नि भवन्ति, कस्मात् अन्यतमापाये ऽर्थ स्यानुपपत्तेः । सत्र यस्खेमाजिहासाप्रयुक्तस्य प्रवृत्तिः स प्रमाता | स येनार्थ प्रमिणोति नत् प्रमाणन् । योऽर्थः प्रतीयते तत् प्रमेयम् । यदर्थ विज्ञानं मा प्रमितिः। चतररषु चैवंविधाखर्थ तत्त्वं परिसमाप्यते । किं पुनस्तत्त्वम् । मतश्च सद्भावोऽसतश्चासद्भावः। सत्मदिति रट हामा णं यथाभूतम विपरोतं तत्त्वम् भवति, अनचास दिति ग्ट ह्यमाणं यथाभूतम विपरीतं तत्त्वम् भवति । कथमुत्तरस्य प्रमाणेनोपलब्धिरिति सत्यम्यु पलभ्यमाने तद टुपलभेः प्रदीपवत्, यथा दर्शकोन दीपेन दृश्य ग्ट ह्यामाणे तदिव यन्त्र ग्टद्यते तन्नास्ति । यद्यमविया ददमिव व्यज्ञासत विज्ञानाभावान्नास्तीति । एवं प्रमाणेन सति स्ट ह्यमाणे तदिव यन्त्र ग्टह्यते तन्नास्ति यद्यभविष्यत् इदमिव व्यनाथत विज्ञानाभावानासीति तदेवं सतः प्रकाशकं प्रमाणमसदपि प्रकाशयतीति । सच्च खलु षोड़शधा व्यूहमुपदेच्यते तासां खल्वासां सविधानाम् ॥ For Private And Personal

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 330