________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्स्यायनभाष्यम् ।
-
-
ॐ नमः प्रमाणाय । प्रमाणतोऽर्थ प्रतिपत्तौ प्रत्तिसामर्थ्यादर्थवत् प्रमाणम् । प्रमाणमन्नरेण नार्थ प्रतिपत्तिः । नार्थ प्रतिपत्तिमन्तरेण प्रवृत्तिसामर्थम् । प्रमाणेन खल्वयं ज्ञाताऽर्थमुपलभ्य तमममीपसति जिहासति वा । तस्ये पसाजिहासा प्रयुक्तस्य समीहा प्रवृत्तिरित्यच्यते सामर्थ्य पुनरस्याः फलेनाभिसम्बन्धः। समोहमानस्तमर्थमी भन् जिहासन् वा तमर्थमा मोति जहाति वा | अर्थस्त सुखं सुखहेतुः दुःखं दुःखहेतुञ्च, मोऽयं प्रमाणार्थे र. परिसलेययः प्राणभने दस्खापरिसङ्घययत्वात् । अथवति च प्रमाणे प्रमाता प्रमेयं प्रमितिरित्यर्थवन्नि भवन्ति, कस्मात् अन्यतमापाये ऽर्थ स्यानुपपत्तेः । सत्र यस्खेमाजिहासाप्रयुक्तस्य प्रवृत्तिः स प्रमाता | स येनार्थ प्रमिणोति नत् प्रमाणन् । योऽर्थः प्रतीयते तत् प्रमेयम् । यदर्थ विज्ञानं मा प्रमितिः। चतररषु चैवंविधाखर्थ तत्त्वं परिसमाप्यते । किं पुनस्तत्त्वम् । मतश्च सद्भावोऽसतश्चासद्भावः। सत्मदिति रट हामा णं यथाभूतम विपरोतं तत्त्वम् भवति, अनचास दिति ग्ट ह्यमाणं यथाभूतम विपरीतं तत्त्वम् भवति । कथमुत्तरस्य प्रमाणेनोपलब्धिरिति सत्यम्यु पलभ्यमाने तद टुपलभेः प्रदीपवत्, यथा दर्शकोन दीपेन दृश्य ग्ट ह्यामाणे तदिव यन्त्र ग्टद्यते तन्नास्ति । यद्यमविया ददमिव व्यज्ञासत विज्ञानाभावान्नास्तीति । एवं प्रमाणेन सति स्ट ह्यमाणे तदिव यन्त्र ग्टह्यते तन्नास्ति यद्यभविष्यत् इदमिव व्यनाथत विज्ञानाभावानासीति तदेवं सतः प्रकाशकं प्रमाणमसदपि प्रकाशयतीति । सच्च खलु षोड़शधा व्यूहमुपदेच्यते तासां खल्वासां सविधानाम् ॥
For Private And Personal