Book Title: Nitya Niyam Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown

Previous | Next

Page 6
________________ Yantra - mantra mani - auṣadhi, viṣahara rākhata prāna | Tyōm jinachavi saba bhrama harē, karē sarva - paradhana ||14|| Tribhuvanapati hō tāhi tē, chatra virājēṁ tīna | Surapati - naga - narēśapada, rahēm carana - ādhīna ||15|| Bhavi nirakhata bhava apanō, tuva bhāmaṇḍala bīca | Bhrama mēķē samatā gahē, nāhiṁ sahē gati nīca ||16|| Dōr'i ōra dhōrata amara, caunsaṭha – camara saphēda | Nirakhata bhavijana kā harēm, bhava anēka kā khēda ||17|| Taru - aśōka tuva harata hai, bhavi – jīvana kā śōka | Ākulatā - kula mēțikē, karaiṁ nirākula lōka ||18|| Antara - bahira - parigrahana, tyāgā sakala samāja | Sinhasana para rahata hai, antarīkṣa jinarāja ||19 || Jīta bhar'i ripu - mōha tēm, yaśa sūcata hai tāsa | Dēva - dundubhina kē sadā, bājē bajēm akāśa ||20|| Bina - akṣara iccharahita, rucira divyadhvani hōya | Sura-nara - pasu samajhēm sabai, sanśaya rahē na kōya ||21|| Barasata surataru kē kusuma, guñjata ali cahum ōra | Phailata sujasa suvāsanā, haraṣata bhavi saba thaura ||22|| Samudra bagha aru rōga ahi, argala – bandha sangrāma | Vighna - visama sabahī țaraim, sumarata hī jinanāma ||23|| Śrīpāla caṇḍāla puni, añjana bhīlakumāra | Hathī hari ari saba tarē, āja hamārī bāra ||24|| 'Budhajana' yaha vinatī karē, hātha jōṛa sira nāya | Jabalaum siva nahim hōya tuva - bhakti hrdaya adhikaya ||25||

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63