Book Title: Nitya Niyam Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown

Previous | Next

Page 5
________________ Darshan Paath (Tum Nirakhat) (dōhā) Tuma nirakhata mujhako milī, mērī sampatti āja Kahāṁ cakravarti-sampadā, kahāṁ svarga - sāmrāja || 1 ||| Tuma vandata jinadēvajī, nita - nava mangala höya | Vighnakõți tatachina taraim, lahahiṁ sujasa saba lõya ||2|| Tuma jānē bina nāthajī, ēka śvāsa kē māṁhi| Janma - maraņa athadasa kiyē, sātā pār’i nāhim ||3|| Apa binā pūjata lahē, du: Kha naraka kē bīca | Bhūkha - pyāsa pasugati sahī, karyo nirādara nīca ||4||| Nāma ucārata sukha lahē, darśanasom agha jāya | Pūjata pāvē dēva - pada, aisē haim jinarāya ||5|| Vandata hūṁ jinarāja maim, dhara ura samatā bhāva | Tana dhana - jana - jagajālatēm, dhara virāgatā bhāva |16|| Sunő araja hē nāthajī! Tribhuvana kē ādhāra | Duştakarma kā nāśa kara, vēgi karo ud'dhāra |17|| Yācata hūs maim āpasām, mērē jiya kē māṁhim | Rāga - dvēşa kī kalpanā, kabahū upajē nāhim ||8|| Ati adbhuta prabhutā lakhī, vītarāgatā māṁhim | Vimukha hõhim tē du: Kha lahēm, sanmukha sukhī lakhāhim |91| Kala - mala koţika nahim rahēm, nirakhata hī jinadēva | Jyom ravi ūgata jagata mēm, harē timira svayamēva ||10|| Paramāņu - pudgalataṇī, paramātama - sanyoga | Bhar'i pūjya saba loka mēm, harē janma kā rōga ||11|| Kõţi - janma mēm karma jā, bāṁdhē hutē ananta Tē tuma chavi vilõkatē, china mēm hövahim anta ||12||| Āna nypati kirapā karē, taba kachu dē dhana - dhāna Tuma prabhu apanē bhakta ko, karalyā āpa - samāna ||13||

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 63