Book Title: Nitya Niyam Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown

Previous | Next

Page 32
________________ (Jõgīrāsā chanda) Bhūta-bhavisyat-vartamāna kī, tīsa caubīsī maiṁ dhyā’ūń | Caitya-caityālaya krtrimākrtrima, tīna-lõka kē mana lā’ūń || Om hrīm trikālasambandhi tīsa caubīsī, trilokasambandhī krtrimākrtrima caitya-caityālayēbhya: Arghyam nirvapāmīti svāhā. Caityabhakti ālēcana cāhūṁ kāyātsarga aghanāśana hēta Kstrimā-kstrima tīna loka mēm, rājata haim jinabimba anēka || Caturnikāya kē dēva jajaim, lē astadravya nija-bhakti samēta | Nija-sakti anusāra jajūń maim, kara samādhi pā'ūs siva-khēta || Om hrīm trilokasambandhī samasta-kytrimākstrimacaityālaya sambandhi Jinabimbēbhya: Arghyaṁ nirvapāmīti svāhā. Pūrva-madhya-aparāhna kī bēlā, pūrvācāryām kē anusāra Dēva-vandanā karūň bhāva sē, sakala-karma kī nāśanahāra || Panca mahāguru sumirana karakē, kāyõtsarga karūs sukhakāra Sahaja svabhāva sud'dha lakha apanā, jā’ūñgā aba maim bhavapāra || अथ पौर्वाह्निक/माध्याह्निक/अपराह्निक देववंदनायां पूर्वाचार्यानुक्रमेण सकल-कर्मक्षयार्थं कायोत्सर्ग करोम्यहम्। Atha paurvāhnika/mādhyāhnika/aparāhnika dēvavandanāyām pūrvācāryānukramēņa sakala-karmakṣayārtham kāyotsargam karomyaham. (Puşpāñjalim kşēpaņa kara nau bāra ņamākāra mantra japēm) 32

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63