Book Title: Nitya Niyam Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown

Previous | Next

Page 53
________________ Tumahī saba vighna-vināśana hō, tumahī nija-ānanda-bhāsana hō | Tumahī cita-cintita dayaka hō, jagamāṁhim tumhīm saba-lāyaka hō ||10|| Tumarē pana-mangala māṁhiṁ sahī, jiya uttama-pun'ya liyō sabahī | Hama tō tumarī saraṇāgata haim, tumarē guna mēm mana pāgata hai ||11|| Prabhu mō-hiya āpa sadā basiyē, jabalōm vasu-karma nahīm nasiyē | Tabalom tuma dhyāna hiyē varatōm, tabalōm śruta-cintana citta ratom ||12|| Tabalōm vrata-carita cāhatu hōm, tabalōṁ subhabhāva sugāhatu hōṁ | Tabalom satasangati nitta rahō, tabalōm mama sañjama citta gahō ||13|| Jabalōm nahim nāśa karōm ari kō, śiva nāri varōm samatā dhari kō | Yaha dyō tabalōm hamakō jinajī, hama jācatu haim itanī sunajī ||14|| (Ghatta chanda) śrīvīra jinēsā namita-surēśā, nāganarēśā bhagati-bharā | 'Vṛndāvana' dhyāvēm vighana-naśāvēm, vāṁchita pāvēm śarma varā || Ōm hrim śrīvard'dhamānajinēndrāya jayamālā-pūrṇārghyam nirvapāmīti svāhā | (Dōha) śrī sanmati kē jugala-pada, jō pūjēṁ dhari prīta | 'Vṛndāvana' sō catura nara, lahē mukti navanīta || || Ityāśīrvāda: Puspāñjalim kṣipēt || 53

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63