Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। i-xix (i) Foreward (ii) Preface (iii) Introduction (1) नीतिमाहात्म्यवर्णनं कुसमम् (2) अदृष्टबलवत्वकथनम् (3) दैवबलेऽपि नीत्यपरित्यागाभिधानम् (4) नीतिस्वरूपकथनम् (5) नीतिगोपनाभिधम् (6) समेत्यकारणाभित्रम् (7) मकराशनम (8) संभ्रमविचारफलाभिधम् (१) घ्यावहारिकपण्डितसाक्षाल्लक्षणानिधन (9A) संकीर्णराणकथने आर्थिकपण्डितलक्षणन (10) सर्वार्थपरिज्ञाने भयनिरूपणाभिधम (1) बलप्रयोः प्रशैव बलीयसीति कथनन् (13) प्रज्ञापराक्रमपोः प्रज्ञावलाभिधम् (13) दुष्टसंगतित्यागकथनम् (14) क्षुद्रपरिवारराजपरिवर्जनाभिधम् (15) अल्पशक्तिना परोपदेशो न हेय इति कथनम् (16) खोपदेशोऽनर्थकदिति वर्णनम् (17) दृष्टषुद्धिसबुद्धिफलकथनम् (18) स्वयमशक्तावन्याश्रयकथनम् (19) बुद्धिविलासाभिधम् (20) राजचरित्रे बुद्धिवर्णनम् (21) राजबुद्धिसूक्ष्मताकथनम् (20) राजबुबिलकथनम् (23) राजधैर्यकथनम् (24) बीरक्षाप्रकारकथनम् (25) श्रीदुश्चरित्रकथनम् (26) ग्रहदासीनुश्चरित्रकथनम् (27) सदाचारपालनास्यम् For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 302