Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra पत्राङ्ग OV Y ६ ६. ७ ८ १. १० १० ܕܕ १२ १२ १४ १५ १५ १५ १९ १९ १९ www.kobatirth.org विषयानुक्रमणिका - प्रथमखण्ड - विषयः मासकल्प वर्षाकल्पानन्तरं न स्येयम् । गुरी गन्धपूजा | चतुर्दशी पक्षान्तो न भवति । आलोचना श्रावकाणाम् । Acharya Shri Kailassagarsuri Gynam Mandir $ अष्टाविचारः कल्याणकानि । यादृशं प्रतिक्रमण साधोः तादृशं श्रावकस्य । साधुभिः वस्त्रं प्रावरणीयम् । taffesi प्रतिक्रामति गौतमः । पक्षे- अर्धमासे भवं पाक्षिकम् । जन्मकल्याणकम् । श्रावकस्य चैत्यवन्दनम् । प्रमार्जनं वस्त्राञ्चलादिना । श्रावकस्वरूपम् । गृहिप्रायश्चितम् । मुखवस्त्रका श्रावकस्य उत्तरीयबस्त्रम् । श्रावकमुखांतिका । प्रदक्षिणाविचारः । चैत्यचन्दनाविचार | देवद्रव्यविचारः वस्तु मूल्यविचारः । प्राभातिक प्रतिलेखनम् । प्रावरणविचारः । सीसकणनिषेधः । ( ७ ) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 181