Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir पत्रात विषयः त्रयोदशगुण वर्षाक्षेत्रम् । कालचारिणीसाध्वीस्वरूपम् । आचार्यवर्णनम् । अवग्रहकालः । आचार्योपाध्याययोः पञ्च अतिशेषाः । आचार्येण बहिभूमौ न गन्तव्यम् । आचार्येण न भिक्षणीयम् । पाक्षिकविचारः । प्रतिष्ठाविचारः । लिङ्गिकारितादिजिनचैत्यवन्दनविचारः। जिनगृहनिवासनिषेधस्य स्तुतित्रयस्य च विचारः । वर्षाप्रवेशादिविचारः । अष्टविधा गणिसम्पद् । तपोविचारः । जीविचारः । पुलाकादिविचारः । प्रावरणविचारः । स्थितास्थितकल्पविचारः । अनुशास्तिः । प्रावरणविचार: । रसत्यागविचारः । देवद्रव्यविचारः । प्रावरणविचारः। कालातिक्रमवसनविचारः । सम्भोगविचारः । महालंदगादिविचारः । 'चित्रं बर्थयुक्तम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 181