Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar
Publisher: Jainanand Pustakalay
View full book text
________________ निशीथचूर्णिपर्याया: धणु आहियं जीवा आरोविया' इति पाठ: / भाष्ये 'तजाइएण' तसातदोषेण / अब्भुच्चओ-अतिसंस्करः / अमणुग्गइया पञ्चोणी निगमणं एकार्था:' / 'आसियाविओ' हृतः / 'आन्मान्तेन' आत्मसम्मुखम्। वच्छओ विवाहेंडलो' भयालुः / सपच्चवो-सार्वज्ञः। 'तहावि साहू-भव्यम् / 'जे पढमिल्ले तु तितु भंगेसु अव्वत्ता तिणि भणिया' इति, आश्रयणीयचतुर्भग्यऽक्षया एषां प्राथम्यं न तु स्वस्थानापेक्षया इत्यर्थः / ‘आहाइयं त्यक्तलिङ्गम् / 'तम्हा असं विग्गेसु न निक्खिवे' अकारो ज्ञेयः / 'मुयमाभियं' ति, मा मृतमातृडम्भक इव / भाष्ये 'न मे गुरू सो उ' इत्युल्लेखेन स्वयमपहारः स्यात् / चंडिओ-हेरिक: / विफालिए-पृष्टः। हिजो- प्रभाते / 'एवंकुणं कोट्टि' पकाथा / विश्उं-वेदयितुम् / अपोहंतं-अपहुवंतं / 'जाइसरणं' जाति: किमिति न स्मारितेत्यर्थः / भाष्ये 'समीखल्लएहि' खीजडिपत्र: ।...मच्छियं आलोच्य / 'अवहडो' असारः / अत्र 'गण असंभाइय' त्ति, अकारो ज्ञेयः / बारसाहाए' द्वारशाखायाम् / 'पच्चाओसे' प्रत्याक्रोशेत् ‘साहाणुसाही' महाराजः / 'आकाप्यमाणं' आकोप्यमशो (मान) / पहिंदुगदेसं-पादचारदेश ।लत्ताहि य-पट्टयाहि / 'गीओमहं' ति, गीतार्थोऽहं / अरुहा जोग्याः / 'वट्टमाणि' वार्ताम् / धरितेसि त्रिभिः / 'नाए' ज्ञाते / 'अंचियकाले' दुभेदे / 'मजियकूर' सिक्खरणि कूरो। 'पणावेई' ढोकयति / 'तेवत्थेण' पाद्रेण / तिसु लहुगो गुरुगो' त्ति गतार्थमिति, एतत् गाथापदं व्याख्यातप्रायमित्यर्थः। अह उड्ढेण अट घरय तिरियं चउरो इत्यादिकाया ग्रन्थपद्धतेर्भावनार्थ यन्त्रकमिदं लिखितं झयम् / तिसु लहुओ गुरु एगो तीसु य गुरुओ य' इत्यादिगाथार्थो यन्त्रके भावनीयः / 'लहुगो गुरुगो मासो चउरो लहुगा य हुंति' इत्यादिगाथापि यन्त्रकात् ज्ञेया 'आयाणस्स' आद्रहण

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188