SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ निशीथचूर्णिपर्याया: धणु आहियं जीवा आरोविया' इति पाठ: / भाष्ये 'तजाइएण' तसातदोषेण / अब्भुच्चओ-अतिसंस्करः / अमणुग्गइया पञ्चोणी निगमणं एकार्था:' / 'आसियाविओ' हृतः / 'आन्मान्तेन' आत्मसम्मुखम्। वच्छओ विवाहेंडलो' भयालुः / सपच्चवो-सार्वज्ञः। 'तहावि साहू-भव्यम् / 'जे पढमिल्ले तु तितु भंगेसु अव्वत्ता तिणि भणिया' इति, आश्रयणीयचतुर्भग्यऽक्षया एषां प्राथम्यं न तु स्वस्थानापेक्षया इत्यर्थः / ‘आहाइयं त्यक्तलिङ्गम् / 'तम्हा असं विग्गेसु न निक्खिवे' अकारो ज्ञेयः / 'मुयमाभियं' ति, मा मृतमातृडम्भक इव / भाष्ये 'न मे गुरू सो उ' इत्युल्लेखेन स्वयमपहारः स्यात् / चंडिओ-हेरिक: / विफालिए-पृष्टः। हिजो- प्रभाते / 'एवंकुणं कोट्टि' पकाथा / विश्उं-वेदयितुम् / अपोहंतं-अपहुवंतं / 'जाइसरणं' जाति: किमिति न स्मारितेत्यर्थः / भाष्ये 'समीखल्लएहि' खीजडिपत्र: ।...मच्छियं आलोच्य / 'अवहडो' असारः / अत्र 'गण असंभाइय' त्ति, अकारो ज्ञेयः / बारसाहाए' द्वारशाखायाम् / 'पच्चाओसे' प्रत्याक्रोशेत् ‘साहाणुसाही' महाराजः / 'आकाप्यमाणं' आकोप्यमशो (मान) / पहिंदुगदेसं-पादचारदेश ।लत्ताहि य-पट्टयाहि / 'गीओमहं' ति, गीतार्थोऽहं / अरुहा जोग्याः / 'वट्टमाणि' वार्ताम् / धरितेसि त्रिभिः / 'नाए' ज्ञाते / 'अंचियकाले' दुभेदे / 'मजियकूर' सिक्खरणि कूरो। 'पणावेई' ढोकयति / 'तेवत्थेण' पाद्रेण / तिसु लहुगो गुरुगो' त्ति गतार्थमिति, एतत् गाथापदं व्याख्यातप्रायमित्यर्थः। अह उड्ढेण अट घरय तिरियं चउरो इत्यादिकाया ग्रन्थपद्धतेर्भावनार्थ यन्त्रकमिदं लिखितं झयम् / तिसु लहुओ गुरु एगो तीसु य गुरुओ य' इत्यादिगाथार्थो यन्त्रके भावनीयः / 'लहुगो गुरुगो मासो चउरो लहुगा य हुंति' इत्यादिगाथापि यन्त्रकात् ज्ञेया 'आयाणस्स' आद्रहण
SR No.004392
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherJainanand Pustakalay
Publication Year1973
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy